SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ y + + 55555; + + सका नव । तेराका तीन ३ । बाराका नव ६ । ग्याराका नव है । ऐसें सब मिलि गुणचास भये। स्मय + अब याके अर्थका कलशरूप काव्य है। आर्याछन्दः मोहविलामविजम्भितमिदभुदयरकर्म सकलमालोच्य । आत्मनि चैतन्यात्मनि निष्कर्मणि नित्यमात्मना वर्ते ॥३४॥ .. " इत्यालोचनाकल्पः समाप्तः।। 卐 अर्थ-निश्चयचारित्रकू अंगीकार करनेवाला कहे है। जो मोहके विलासकरि फैल्या यह ... उदयकू प्राप्त होता जो वर्तमानकम ताकू समस्तकू आलोचनामें लेकर समस्तकर्मस रहित । 卐 चैतन्यस्वरूप जो आस्मा ताविर्षे में आपहीकरि निरंतर वर्तो हौं । ज . भावार्थ-वर्तमानकालमें कर्मका उदय आवै, ताकू ज्ञानी ऐसे विचारे है। जो पूर्वे बांध्या " " था ताका यह कार्य है। मेरा तो यह कार्य नाही में याका कर्ता नाहीं । मैं तो शुद्धचैतन्यमात्र) प्र आत्मा हौं । ताकी दर्शनज्ञानरूप प्रवृत्ति है। ताकरि या उदय भये कर्मका देखने जाननेवाला .. ह्रौं। मेरा स्वरूपहीमैं मैं वो हौं। ऐसा अनुभवन करना ही निश्चपचारित्र है। ऐसे आलोच卐 नाकल्प समाप्त किया। आगें प्रत्याख्यानकल्प कहे हैं। ताकी टीकामै संस्कृतपाठ ऐसा है न करिष्यामि न कारयिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि मनसा च वाचा च कायेन चेति १ न करिष्यामि। 卐न कारयिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि मनसा च वाचा चेति २ न करिष्यामि न कारयिष्यामि न कुर्वतम प्यन्यं समनुज्ञास्यामि मनसा च कायेन चति ३ न करिष्यामि न कारयिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि वाचा च कायेम चेति ४ न करिष्यामि न कारयिष्यामि न कुर्वतमप्यन्यं समनुशास्यामि मनसा चेति ५ न करिष्यामि नम ._ कारयिष्यामि न कुवतमप्यन्यं ममनुज्ञास्यामि वाचा चेति ६ न करिष्यामि न कारयिष्यामि न कुर्वतमप्यन्यं समनुजज्ञास्यामि कायेन चेति ७ न करिष्यामि न कारयिष्यामि मनसा वाचा च कायेन चंति ८ न करिष्यामि न कुर्व तमप्यन्यं, समनुज्ञास्यामि मनसा च वाचा च कायेन चहन कारविष्यामि न कुर्व तमप्यन्यं समनुज्ञास्यामि मनसा च वाचा च + कायेन चेति १० न करिष्यामि न कारयिष्यामि मनसा च वाचा चेति ११ न करिष्यामि न कुर्वतमप्यन्यं समनुज्ञा स्यामि मनसा च वाचा. चेति १२ न कारयिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि मनसा च वाचा चति १३.न । 卐
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy