SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ 5 कारकभेद अर धर्मभेद हैं तौ होऊ । शुद्ध चैतन्यमात्रविषे सौ किछू भेद है नाहीं । शुनकरि आत्माकू ऐसा अभेदरूप ग्रहण करना। आगे कहे हैं, जो शुद्ध चेतन्यमात्र तौ ग्रहण कराया तथा 卐 सामान्यचेतना है सो दर्शनज्ञानसामान्यमय है, तातें अनुभव में दर्शनज्ञानस्वरूप आत्माका अनुभव ऐसा करना | गाथा 卐 卐 卐 पण्णाए घित्तन्वो जो दट्ठा सो अहं तु णिच्छयदो । अवसेसा जे भावा ते मज्झ परेति णादव्वा ॥ ११ ॥ 卐 卐 卐 5 फफफफफफफफफफफफफ 卐 卐 पण्णाए घित्तव्वो जो णादा सो अहं तु मिच्छयदो । अवसेसा जे भावा ते मज्झ परेत्ति णादव्वा ॥ १२ ॥ शाहीराच्या सोऽहं तु निश्चयतः । अवशेषा ये भावास्ते मम परा इति ज्ञातव्याः ॥ ११॥ 卐 卐 आत्मख्यातिः — चेतनया दर्शनज्ञानविकल्पान तिक्रमणाचं तयितृत्वभित्र दृष्टवं ज्ञातुत्वं चात्मनः स्वलक्षणमेव ततोहं दृष्टारमात्मानं गृह्णामि यत्किल गृह्णामि तत्पश्याम्येव, पश्यन्नेव पश्यामि पश्यतैव पश्यामि पश्यते एव पश्यामि पश्यत 5 प्रज्ञया गृहीतव्यो यो ज्ञाता सोऽहं तु निश्चयतः । अवशेषा ये भावास्ते मम परा इति ज्ञातव्याः ॥१२॥ 卐 卐 एव पश्यामि पश्यत्येव पश्यामि पश्यंतमेव पश्यामि । अथवा - न पश्यामि न पश्यन् पश्यामि न पश्यता पश्यामि न पश्यते पश्यामि न पश्यतः पश्यामि न पश्यति पश्यामि न पश्यंतं पश्यामि । किंतु सर्वविशुद्धी मात्रो भावोऽस्मि । अपि च--ज्ञातारमात्मानं गृहणामि यत्किल गृहणामि तज्जानाम्येव, जानन्नैव जानामि, जानतैव जानामि, जानते एवजा नामि, जानत एव जानामि, जानत्येव जानामि, जानंतमेव जानामि । अथवा -- न जानामि न जानन् जानामि, न जानता फफफफफफफफफफफफ 15 जानामि, न जानते जानामि, न जानतो जानामि न जानति जानामि, न जानंतं जानामि । किंतु सर्व विशुद्धज्ञप्ति - मात्रो भावोऽस्मि । ननु कथं चेतना दर्शनज्ञानविकल्पौ नातिक्रामति येन चेतयिता दृष्टा ज्ञाता च स्यात् ? उच्यते- 卐 卐 ४४
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy