________________
समय
२१८
फफफफफफफफफ
卐
卐
कैश्चित्पर्यायैविनश्यति नैव कैश्चित्तु जीवः । यस्मात्तस्मात्करोति स वा अन्यो वा नेकांतः ॥३७॥ कैश्चित्पर्यायः -- विनश्यति नैव कैश्चित्तु जीवः । यस्मात्तस्माद्वेदयति स वा अन्यो वा नैकांतः ॥ ३८ ॥
य एव करोति स एव वेदको यस्यैष सिद्धांतः । स जीवो ज्ञातव्यो मिध्यादृष्टिरनार्हतः ॥३९॥ अन्यः करोत्यन्यः परिभु के वस्य एष सिद्धांतः । स जीवो ज्ञातव्यो मिथ्यादृष्टिरनार्हतः ||४०||
卐
!
फफफफफफफ
卐
卐
卐
आत्मख्याधिः–थवो हिं' प्रतिप्तमय संभवदगुरुलघुगुणपरिणामद्वारेण क्षणिकत्वादचलितचैतन्यान्वयगुणद्वारेण क नित्यत्वाच्च जीवः कैचित्पर्यायैर्विनश्यति कैश्चित्तु न विनश्यतीति द्विस्वभावो जीवस्वभावः । ततो य एव करोति स वेदयते स एवान्यो या करोतीति नास्त्येकांतः । एवम कांतेऽपि यस्तत्क्षण वर्तमानस्यैव परमार्थवेन वस्तुत्वमिति ववंशेऽपि वस्तुत्वमध्यास् गुनयलोमा जुसूत्र कति स्थित्वा य एवं करोति स एव न 5 वेदयते । अन्यः करोति अन्यो वेदयते इति पश्यति स मिध्यादृष्टिरेव दृष्टव्यः । क्षणिकत्वेऽपि स्यंशानां वृत्तिमartanacarरस्य टंकrत्कीर्णस्यंवांतः प्रतिभासमानत्वाद ।
फ्र 卐
अर्थ -- जातें जीव नामा पदार्थ है सो केई पर्यायनिकरि तौ विनसे है । बहुरि केई पर्यायfreit नाहीं विनसे है । तातें सो हो जीव कर्ता होय है अथवा सो ही कर्ता न होय है, फ्र अन्य कर्ता होय है । ऐसा स्योद्वाद है-एकांत नाही है। बहुरि जातें जीव है सो केई पर्यायनिकर विनसे है बहुरि केई पर्यायनिकरि नाहीं विनसे है । तातें सो ही जीव भोगवे हैभोक्ता होय है अथवा सो हो भोक्ता न होय है, अन्य भोगवे है। ऐसा स्याद्वाद है- एकांत नाहीं है । बहुरि जाका ऐसा सिद्धांत है-मत है, जो जीव करें है, सो ही नाहीं भोगवे हैं, 卐 अन्य ही भोगवे है, सो जीव मिथ्यादृष्टि जानना, अरहंतका मतका नाही है। बहुरि जाका
फ