________________
+
卐卐
1- है। चेतनहीके परिणाम हैं । जातें यह न्याय है-जो सर्व द्रव्यनिकी उत्पनि है सो अपने ही.. भय, निज स्वभावविर्षे अंतरंगविर्षे अत्यात अमटरूप शो है । अन्य ध्यावे अन्यके गुणपर्यायनिकी 5 - उत्पत्ति नाहीं है । अब इस अर्थकू गाथामें कहे हैं गाथा
अण्णदवियेण अण्णदवियस्स गो कीरदे गुणविघादो। तह्मा दु सव्वदव्वा उपजते सहावेण ॥६४॥
अन्यद्रव्येणान्यद्रव्यस्य न क्रियते गुणोत्पादः।
तस्मात्तु सर्वद्रव्याण्युत्पद्यते स्वभावेन ॥६॥ आत्मख्यातिः-न च जीवस्य परद्रव्यं रागादीन्युत्पादयतीति शक्यं अन्यद्रव्येणान्यद्रव्यगुणोत्पादककरणम्या-5 योगात् । सर्वद्रव्याणां स्वभावेनेवोत्पादान । तथा हि मृत्तिका कुमभावनोत्पद्यमाना कि कुंभकार स्वभावेनोत्पद्यते .. किं मृत्तिकास्वभावेन ? यदि कुभकारस्वभावेनोत्पद्यते तदा कुंभकरणाहंकारनिर्भरपुरुषाधिष्ठिराच्यापृतकरपुरुष. शरीराकारः कुभः स्यात्, न च तथास्ति द्रन्यांतरस्वभावेन द्रव्यपरिणामोत्पादस्यादर्शनात् । यद्यवं तर्हि मृत्तिका -
भाकारस्वभावेन नोत्पद्यते किंतु मृत्तिकास्वभावेनैव, स्वस्वभावेन द्रव्यपरिणामोत्पादस्य दर्शनात् । एवं च सति ॥ मस्वभावानतिक्रमान कुभकारः कुंभस्योत्पादक एव मृत्तिकैव कुंभकारस्वभावमस्पृशंती स्वस्वभावनोत्पद्यते । एवं - सर्वाष्यपि द्रव्याणि स्वपरिणामपर्यायेणोत्पद्यमानानि किं निमित्तभूतद्रव्यांतरस्वभावेनोत्पद्यते किं स्वस्वभावेन ? " यदि निमित्तभूतद्रव्यांतरस्वभावनोत्पद्यते तदा निमित्तभूतपरद्रव्याकारस्तत्परिणामः स्यात् न च तथास्ति द्रव्यांतरस्वभावेन र
द्रव्यपरिणामोत्पादस्यादर्शनात् । यधवं बर्हि न सर्वव्याणि निमित्तभूतपरस्वभावेनोन्पद्यते किंतु स्वस्वभावेनैव, स्वस्वभा- वेन द्रव्यपरिणामोत्पादस्य दर्शनान् एवं च सति सर्वद्रयाणां निमित्तभूतद्रव्यांतराणि स्वपरिणामस्योत्पादकान्येव सर्वद्न्या"व्येव निमिचभूतद्रव्यांतरस्वभावमस्पृशंति स्यस्वभावेन म्वपरिणामभावनोत्पद्यते अतो न परद्रव्यं जीवस्य रागादीनामुत्पाद4. कमुत्पश्यामो यस्मै कुप्यामः ।।
_____ अर्थ-अन्य द्रव्यकरि अन्य द्रव्यके गुणका उत्पाद नाहीं कीजिये है । तातें यह सिद्धांत है, जो ॐ सर्व ही द्रव्य अपने अपने स्वभावकरि उपजे हैं।
卐
!