________________
++
+
+
+
एवं णाणी सुद्धो ण सयं परिणमदि रागमादीहि । राइजदि अण्णेहिं दु सो रागादीहिं दोसेहिं ॥४३॥ आघाकम्म उद्देसियं च पोग्गलमयं इमं दव्वं । कह तं मम कारविदं जं णिचमचेदणं वुत्तं ॥
आधाको पदेशिकं च पुद्गलमयमेतद्व्यं । कथं तन्मम भवति कृतं यन्नित्यमचेतनमुक्तं ॥ आधाकमौ पदेशिकं च पुद्गलमयमेतद् द्रव्यं ।
कथं तन्मम कारितं यन्नित्यमचेतनमुक्तं ॥ 卐 तात्पर्यवृत्तिः–यदिदमाहारकपुद्गलद्रव्यमाधाकर्मरूपमौपदेशिकं च चेतनशुद्वात्मद्रव्यपृथक्त्वेन नित्यमेवाचतनं ॥ - भणितं तत्कथं मया कृतं भवति कारितं वा कथं भवति ! न कथमपि । कस्माद्धंतोः ! निश्चयरत्नत्रयलक्षणभेदबाने सति आहारविषये मनोवचनकायकृतकारितानुमानाभावात् । इत्यौपदेशिकव्याख्यानमुख्यत्वेन च गाथाद्वयं गतं । . '
___ अयमत्राभिप्रायः पश्चात्पूर्व संप्रतिकाले ना योग्याहारादिविषये मनोवचनकायकृतकारितानुमतरूपैर्नवनिर्विकल्पैः - शुद्धास्तेषां परकृताहारादिविषये बंधो नास्ति यदि पुनः परकोयपारिणामेन बंधो भवति तहि कापि काले निर्वाणं 卐 नास्ति । तथा चोक्त।
णावकोडिकम्मसुद्धो पच्छापुरदोय संपदियकाले ।
परसुहदुक्खणिमित्त वादि जदि णस्थि णिचाणं । ___ अर्थ-आधाकर्म आहारक पुद्गलद्रव्यरूप है इसलिये चेतनशुद्धात्मद्रव्यसे पृथक है अतः वे ॥ है कैसे मेरे होसक्ते हैं या मैं उनरूप कैसे हो सक्ता हूं ? अर्थात् नहीं हो सक्ता ई क्योंकि मेरा " उनका लक्षण भिन्न भिन्न है और इसीलिये आधाकर्म आदि अचेतनको न करा सकता हूं है और न उनकी अनुमोदना ही कर सकता हूं। यहांपर यह अभिप्राय समझना चाहिये कि -
$ $$ 55 折 折 $ $$ $ $$
卐卐卐
$