________________
35955555555555
यथा बंधांश्छित्वा च बंधनबद्धस्तु प्राप्नोति विमोक्षं।
तथा बंधांश्छित्वा च जीवः सम्प्राप्नोति विमोक्षं ॥५॥ आत्मण्याति:-कर्मबद्धस्य बंधच्छेदो मोक्षहेतुः, हेतुत्वात् निगडादिवद्धस्य बंधच्छेदवत् एतेन उमयेऽपि पूर्व- । बात्मवंधयोर्बिधाकरणे व्यापार्यते । 卐 किमयमेव मोक्षहेतुः : इति चेत् ।
___ अर्थ-जैसे बंधनतें बंध्या पुरुष है सो बंधनकू छेदिकरि मोक्षकू पावे है, वैसे ही कर्मके .. बंधनकू छेदिकरि, जीव मोक्षकू पावे है। ___टीका कर्मके बंधका बंधन छेदना मोक्षका कारण है, जातें यह छेदना ही तहां कारण । है। जैसे बेडी सांकल आदिकरि बंध्या पुरुषकै सांकलका बंध काटना छूटनेका कारण है, तैसे - इस कथनकरि पहिले कहे थे जे दोय पुरुष-एक तो बंधका स्वरूप जाननेवाला अर एक बंधकी । चिंता करनेवाला-तिनि दोऊनिकू आत्माका अर बंधका न्यारा न्यारा करनेविर्षे प्रेरणा करि .. व्यापार कराइए है-उपदेशकरि उयम कराया है। फेरि पूछे है जो कर्मबंधनका छेदना मोक्षका : कारण कहा, सो एतावान्मात्र ही मोक्षका कारण है, कहा ? ऐसे पूछे उत्तर कहे हैं। गाथा
बंधाणं च सहावं वियाणि, अप्पणो सहावं च। बंधेस जो ण रजदि सो कम्मविमुक्खणं कुणदि॥६॥
बंधानां च स्वभावं विज्ञायात्मनः स्वभावं च ।
बंधेषु यो न रज्यते स कर्मविमोक्षणं करोति ॥६॥ ____ आत्मख्याति:----य एव निर्विकारचैतन्यचमत्कारमात्रमात्मस्वभावं तद्विकारकारकं बंधानां च स्वभावं विहाय !
बंधेभ्यो विरमति स एव सकलकर्ममोक्षं कुर्यात् । एतेनात्मबंधयोदि धाकरणस्थ मोक्षहेतुत्वं नियम्यते । 9 केनात्मबंधो द्विधा क्रियते ? इति चेत्
गा
12