________________
卐
समय फु
फफफफफफफफफफफफफ
卐
卐
卐
卐
卐
जात्मख्यातिः – स्वपरयोरविवेके सति जीवस्याध्यवसितिमात्रमध्यवसानं । तदेव व बोधनमात्रत्वाद् बुद्धिः । व्यवसानमात्रत्वात् व्यवसायः । मननमात्रत्वान्मतिज्ञानं । चेतनामात्रत्वाचितं । चितोभवनमात्रत्वाद् भावः । वितः परिणम5 नमात्रत्वात् परिणामः ।
I
बुद्धी ववसाओविय अज्झवसाणं मदीय विगाणं । इकट्ठमेव सव्वं चित्तं भावोय परिणामो ॥३५॥ बुद्धिर्व्यवसायोऽपि वा अध्यवसानं मतिश्च विज्ञानं । एकार्थमेव सर्वं चित्तं भावश्च परिणामः ॥ ३५॥
卐
卐
नीचे लिखी गाथाकी आत्मरूपाति संस्कृत और हिन्दी टीका उपलब्ध नहीं है इसलिये नहीं छापी गई। तात्पर्यवृत्ति टीका मिलती है वह छपी है ।
फ्रफ़ फ्रफ़ फफफफफफ ५
जा संकष्पवियप्पो ता कम्मं कुणद असुहसुहजगयं । 卐 अप्पसरूवा रिद्धी जाय ण हियए परिप्फुरइ ॥
卐
या संकल्पविकल्पौ तावत्कर्म करोत्यशुभशुभजनकं ।
आत्मस्वरूप ऋद्धिः यावत् न हृदये परिस्फुरति ॥
卐
卐
तात्पर्यवृत्ति:- यावत्कालं वहिर्विषये देवपुत्रकलत्रादौ ममेतिरूपं संकल्पं करोति अभ्यंतरे हर्षविषादरूपं विकल्प च करोति तावत्कालमनंतज्ञानादिसमृद्धिरूपमात्मानं हृदये न जानाति । यावत्कालमित्यंभूत आत्मा हृदये न परिस्फुरति तारकालं शुभाशुभजनकं कर्म करोतीत्यर्थः I
卐
• 1 3. 20
卐
अर्थ- जब तक आत्मा आत्मासे भिन्न शरीर पुत्र और स्त्री आदिमें यह मेरे हैं इस प्रकार
5 संकल्प करता है तथा अन्तरंगमें हर्ष विषादरूप विकल्प करता है तबतक अनंतज्ञानादि संपत्तिरूप फ आत्माको हृदयमें नहीं जानता है और तबतक शुभाशुभ कर्मको करता रहता है।
卐