________________
म तथाहि. अर्थ-वेद्य वेदकभाव हैं ते कर्मके निमित्ततें होय हैं । ताते ते स्वभाव नाही', विभाव हैं,
'बहुरि चलायमान हैं, समयसमय विनसे हैं। तातें वांछित भावकू नाहीं वेदिये हैं । तिस कारण४८) करि विद्वान् ज्ञानी है सो किछू भी आगामी भोग नाही वांछे है। सर्वहीत अतिविरक्तभाव
वैराग्यभावकू प्राप्त है। _____ भावार्थ-अनुभवगोचर जो वेद्यवेदक विभाव तिनिहीके कालभेद है, तातें मिलाप नाही,' 卐 विधि मिले नाही तब आगामी बहुत कालसंबंधी वांछा ज्ञानी काहेकू करे ? आगे ऐसे सर्व ही .. उपभोगते ज्ञानीके वैराग्य है सो ही कहे हैं। गाथा
बंधुबमोगाणिमित्तं अज्झवसाणोदएसु णाणिस्स। संसारदेहविसएसु णेव उप्पज्जदे रागो ॥२५॥
बंधोपभोगनिमित्तेषु अध्यवसानोदयेषु ज्ञानिनः ।
संसारदेहविषयेषु नैवोत्पद्यते रागः ॥२५॥ ____ आत्मख्याति:-इह खल्वध्ययसानोदयाः कतरेऽपि संसाविषयाः, कनरेपि शरीरविषयाः। तत्र यतरे संसारविषयाः, ततरे बंधनिमित्ताः । यतरे शरीरविषयास्ततरे तूपभोगनिमित्ताः । यतरे बंधनिमित्तास्ततरे रागदपमोहाधाः । यतरे तूपभोगनिमित्तास्ततरे सुखदुःखाद्याः। अथामीषु सर्वेष्वपि झानिनो नास्ति रागः। नानाद्रव्यस्वभावत्वेन टङ्को-।स्कीर्णेकज्ञायकभावस्वभावस्य तस्य तत्प्रतिषेधात् । ... अर्थ-बंधके अर उपभोगके निमित्त जे अध्यवसानके उदय, ते संसारविषय अर देहविषय हैं, तिनिविर्षे ज्ञानीक राग नाहीं उपजे है।
टीका-इस लोकविर्षे निश्चयकरि जे अध्यवसानके उदय हैं, ते केतेएक तौ संसारविषय हैं॥ बहुरि केतेएक शरीरविषय हैं । तहां जेते संसारविषय हैं, तेते तो बंधके निमित्त हैं, बहुरि जेते
$ 5 $ $$ $$ $ 55 5 5 乐