________________
+
+
+
卐
उदयवियागो विविहो कम्माणं यण्णिदो जिणवरेहिं । ण दु ते मज्झ सहावा जागागभावो दु अहमिको ॥६॥
उदयविपाको विविधः कर्मणां वर्णितो जिनवरैः।
न तु ते मम स्वभावाः ज्ञायकभावस्त्वहमेकः ॥६॥ ___ आत्मख्याति:-ये कर्मोदयविपाकप्रभया विविधा भावा न ते मम स्वभावाः । एष टंकोत्कोणकशायकस्वभावोहं।
कथं रागी न भवति सम्यग्दृष्टिरिति चत्
अर्थ-कर्मनिका उदयका विपाक कहिये रस है सो अनेकप्रकार जिनेश्वर देव कया है। तेज + कर्मविपाकतें भये भाव मेरा स्वभाव नाहीं है । मैं तो एक ज्ञायक स्वभाव स्वरूप हौं।
टीका-जे कर्मके उदयके रसते उपजे अनेक प्रकार भाव ते मेरा स्वभाव नाही हैं। मैं तो 卐 यह प्रत्यक्ष अनुभवगोचर टंकोत्कीर्ण एक ज्ञायकभाव हूं। ऐसें सामान्यकरि सर्व ही कर्मजन्य
भावनिकू सम्यम्दृष्टि पर जाने है । आपकू एक जाननेवाला ही जाने है, ऐसें सामान्यकरि जानना 9 भया । आगे कहे हैं, सम्यग्दृष्टि आप अर परकू विशेषकरि ऐसें जाने है । गाथा--
पुगग्लकम्मं कोहो तस्स विवागोदयो हवदि एसो। ण दु एस मज्झभावो जाणगभावो दु अहमिको ॥॥
पुद्गलकर्म क्रोधस्तस्य विपाकोदयो भवति एषः ।
नवेष मम भावः, ज्ञायकभावः खल्वहमेकः ॥७॥ आत्मरूयाति:-अस्ति किल रागो नाम पुद्गलकर्म तदुदयविपाकप्रभवोयं रागरूपो भावः, न पुनर्मम स्वभावः । ॥ एष टोत्कीर्णज्ञायकस्वभावोहं । एवमेव च रागपदपरिवर्तनेन द्वेषमोहक्रोधमानमायालोभकर्मनोकर्ममनोवचनकायश्रोत्र___ चक्षुणिरसनस्पर्शनसूत्राणि षोडश व्याख्येयानि, अनया दिशा अन्यान्यप्यूयानि । एवं च सम्यग्दृष्टिः स्वं जानन् रागं .. 卐 मुचंश्च नियमाज्ज्ञानवैराग्याभ्यां संपन्नो भवति ।
5959555+++++'