________________
-
---------
--
--
आगे ज्ञानीके आहार करना भी परिग्रह नाही हे यह कहे हैं। गाथा
अपरिग्गहो अणिच्छो मणिदो डाराम तुमिच्छदे णाणी। है अपरिग्गहो दु असणस्स जाणगो तेण सो होदि ॥२०॥
अपरिग्रहोऽनिच्छो भणितोशनं च नेच्छति ज्ञानी।
अपरिग्रहस्त्वशनस्य ज्ञायकस्तेन स भवति ॥२०॥ आत्मख्याति:-इच्छा परिग्रहः तस्य परिग्रहो नास्ति यस्येच्छा नास्ति, इच्छा त्वज्ञानमयो भावः, अज्ञानमयो भावस्तु शानिनो नास्ति ज्ञानिनो ज्ञानमय एवं भावोऽस्ति । ततो ज्ञानी, अज्ञानमस्य भावस्य इच्छाया अभावान्, अशनं नेच्छति
सेन ज्ञानिनोऽशनपरिग्रहो नास्ति ज्ञानमयस्यैकस्य ज्ञायकभावस्य मावादशनस्य केवलं ज्ञायक एवायं स्यात् । + नीचे लिखी एक गाथाकी आत्मख्याति संस्कृत और हिन्दी टीका उपलब्ध नाहीं है इसलिये नाही छापी गई। - तात्पर्यवृत्ति टीका मिलती है वह छपी है।
धम्मच्छि अधम्मच्छी आयासं सुत्तमंगपुव्वेसु ।
संगं च तहा णेयं देवमणुअत्तिरियणेरइयं ॥ - तात्पर्यवृत्तिः---अपरिग्रहो भणितः कोऽसौ ? अनिच्छः तस्य परिग्रहो नास्ति यस्य बहिर्द्रव्येषु आकांक्षा नास्ति
तेन कारणेन परतत्वज्ञानी चिदानंदैकस्वभावं शुद्धात्मानं विहाय धर्माधर्माकाशाधंगपूर्वगतश्रुतयाह्याभ्यंतरपरिग्रहदेवमनु- व्यतिर्यनरकादिविभावपर्यायान्नेच्छति इति शं यं ज्ञातव्यं । ततः कारणाचद्विषये निष्परिग्रहो भूत्वा तद्रूपेणापरिणमन् या सन् दर्पणे विम्बस्येव झायक एव भवति। + अर्थ-जिसके इच्छा नहीं है उसके परिग्रह भी नहीं है इसलिये तत्वज्ञानी अपने चिदा-
नन्द स्वभाववाले शुद्धात्माको छोडकर धर्म अधर्म आकाशादि परद्रव्य तथा अङ्गपूर्वगत श्रुत वाहा卐भ्यंतर परिग्रह देव मनुष्य तियंच नरक आदि विभाव पर्यायोंको नहीं चाहता है इसलिये वह 1- उनका ज्ञाता ही है, परिग्रही नहीं।
5 5 5 55 55 55 h5 h 虽h: