________________
55
+
+
यस्तु मिध्यादर्शनमज्ञानमविरतिरित्यादि जीवः स मूर्वात्पुद्गलकर्मणोऽन्यचैतन्यपरिणामस्य विकारः । मिथ्याइर्शनादि-.चैतन्यपरिणामस्य विकारः कुत इति चेत्
अर्थ-जे मिथ्यात्व, योग, अविरति, अज्ञान ए अजीव हैं, ते तौ पुद्गलकर्म हैं, बहुरि अज्ञान, अविरति, मिथ्यात्व ए जीव हैं ते उपयोग हैं। ____टीका-जो निश्चयकरि मिध्यादर्शन, अज्ञान, अविरति इत्यादि अजीव है सो तौ अमूर्तिक जो चैतन्यका परिणाम तातें अन्य है मूर्तिक है सो तौ पुद्गलकर्म है। बहुरि जो मिथ्यादर्शन, अज्ञान, अविरति इत्यादि जीव है सो मूर्तिक जो पुदगलकर्म तात अन् है चैतन्धपरिणामकाज विकार है। फेरि पूछे है, जो जीवमिथ्यात्वादि चैतन्य तातें अन्य है चैतन्यपरिणामका विकार .. है। फेरि पूछे है, जो जीवमिथ्यात्वादि चैतन्यपरिणामका विकार कौन हेतुतें है ? ताका उत्तर, कहे हैं। गाथा
उवओगस्स अणाई परिणामा तिण्णि मोहजुत्तस्स । मिच्छत्तं अण्णाणं अविरदिभावो य णादवो ॥२॥
उपयोगस्यानादयः परिणामात्यो मोहयुक्तस्य ।
मिथ्यात्वमज्ञानमविरतिभावश्च ज्ञातव्यः ॥२२॥ आत्मख्यातिः-उपयोगस्य हि स्वरसत एव समम्तवस्तुस्वभावभूतस्वरूपपरिणामसमर्थत्वे सत्यनादिवस्त्वंतरभूत-卐 मोहयुक्तत्वान्मिध्यादर्शनमज्ञानमविरतिरिति त्रिविधः परिणामविकारः स तु तस्य स्फटिकस्वच्छताया इव परितोपि प्रभ- .. वन् दृष्टः । यथाहि स्फटिकस्वच्छतायाः स्वरूपपरिणामसमर्थत्वे सति कदाचिन्नीलहरितपीततमालकदलीकांचनपात्रोपाश्रया युक्तत्वान्नीलो हरितः पीत इति त्रिविधः परिणामविकारी दृष्टस्तथोपयोगस्यानादिमिथ्यादर्शनाज्ञानाविरतिस्वभाववस्त्व- १६ तरभूतमोहयुक्तत्वान्मिध्यादर्शनमज्ञानमविरतिरिति त्रिविधः परिणामविकारो दृष्टव्यः । अथात्मननिषिधपरिणामविकारस्य
त्वं दर्शयति ।
+
+