________________
कफफफफफफफ
卐
卐
卐
卐
मिच्छत्तं अविरमणं कसायजोगा य सगासण्णादु । बहुविहभेदा जीवे तस्सेव अणण्णपरिणामा ॥१॥ णाणावरणादीयस्स ते दु कम्मस्स कारणं होंति । तेसिंपि होदि जीवो रागदोसादिभावकरी ॥ २ ॥ मिथ्यात्वमविरमणं कषाययोगौ च संज्ञासंज्ञास्तु । बहुविधभेदा जीवे तस्यैवानन्यपरिणामाः ॥ १ ॥ ज्ञानावरणाद्यस्य ते तु कर्मणः कारणं भवंति । तेषामपि भवति जीवः रागद्वेषादिभावकरः ॥ २ ॥
5 सत्राः, ते चाज्ञानिन एवं भवतीति, अर्थादेवापद्यते ।
जय झानिनस्तदभावं दर्शयति-
卐
卐
त्वाविरतिकषाययोगाः पुद्गलपरिणामाः, ज्ञानावरणादिपुद्गलकर्मा स्त्रवणनिमित्तत्वात्किलानवाः । तेषां तु तदाखत्रणनिमिचत्वनिमिगं, अज्ञानमया आत्मपरिणामा रागद्र पमोहाः १ ततः सवर्णानिमित्तत्वनिमित्तत्वात् रागद्वे मोहा एवा
卐
अर्थ - मिथ्यात्व अविरमण कषाय योग ये च्यारी आस्त्रवके भेद हैं, ते संज्ञा कहिये चेतनाके
Dihatis
आत्मख्यातिः —–— रागद्व ेषमोहा आसूत्राः, इह हि जीवे स्वपरिणामनिमित्ताः, अजडत्वे सति चिदाभासाः, मिध्या- 5
卐
卐
卐
卐
विकार अर असंज्ञा कहिये जड पुद्गलके विकार ऐसे भेदकरि न्यारे न्यारे दोय दोय प्रकार हैं। 5 तहां चेतनके विकार हैं ते जीवविषै बहुत भेद लीये हैं । ते तिस जीवके परिणाम हैं, ते जीवतें 5
अन्य नाहीं हैं, अभेदरूपही हैं । जे मिथ्यात्व आदि पुद्गलके विकार हैं ते ज्ञानावरण आदि कर्म
बंधने कारण होय हैं । बहुरि तिनि मिथ्यात्व आदि भावनिकं रागद्वेष आदि भावनिका करनेवाला जीव कारण होय है ।
२७२ 卐
टीका - इस जीवविषै राग, द्वेष, मोह हैं ते आसूब हैं। जातें कैसे हैं ते ? अपना परिणाम है
卐
फफफफफफफफ