________________
प्रामृत
होय है तिस भावका कर्ता होय है । तहां कोषादिकतें एक माननेका तौ भूताविष्ट पुरुषका दृष्टांत
है। बहुरि धर्मादि अन्य द्रव्यतें एकता माननेका ध्यानाविष्ट पुरुषका दृष्टांत है। आगे कहे हैं, जो - इस ही कारणतें यह ठहरथा जो ज्ञानतें कर्तापणाका नाश होय है। गाथा
एदेण दु सो कत्ता आदा णिच्छयविहिं परिकहिदो । एवं खलु जो जाणदि सो मुददि सब्दकलितं ॥२९॥
एतेन तु स कर्तात्मा निश्चयविद्भिः परिकथितः।
एवं खलु यो जानाति स मुचति सर्वकतृत्वं ॥२९॥ 5 आत्मख्यातिः-पेनायमनानात्परात्मनोरेकत्व विकल्पमात्मनः करोति तेनात्मा निश्चयतः कर्ता प्रतिभाति । यस्त्वेवं .. जानाति स समस्तं कर्तृत्वमुत्सृजति, ततः स खल्वकर्ता प्रतिभाति। तथाहि-इहायमात्मा किलाशानी सन्नज्ञानादासंप्रसारप्रसिइन मिलितस्वादस्वादनेन मुद्रित भेदसंबेदनशक्तिरनादित एव स्यात् ततः परात्मानावेकत्वेन जानाति ततः .. क्रोधोइमित्यादिविकल्पमात्मनः करोति ततो निर्विकल्पादकृतकादेकस्माद्विज्ञानधनात्प्रभ्रष्टो वारंवारमनेकरिकल्पैः परिणका मन कर्ता प्रतिभाति । ज्ञानी तु सन् ज्ञानात्तदादिप्रसिद्धथा प्रत्येकवादस्वादनेनोन्मुद्रित मेदसंवेदनशक्तिः स्यात् । ततो... नादिनिधनानवरतस्वदमाननिखिलरसांतरविविक्तात्यंतमधुरचैतन्यैकरसोयमात्मा भिन्नरसाः कषायास्तैः सह यदेकत्वजो विकल्पकरणं तदन्नानादित्येवं नानात्वेन परात्मानौ जानाति । ततोऽकृतकमेकं ज्ञानमेवाहं न पुनः कृतकोऽनेकः क्रोधादि.. रपीति क्रोधोहमित्यादि विकल्पमात्मनो मनागपि न करोति ततः समस्तमपि कर्तृत्वमपास्यति । ततो नित्यमेवोदासीनाअवस्थो जानन् एवास्ते । ततो निर्विकल्पोऽकृतक एको विज्ञानधनो भूतोऽत्यंतमकर्ता प्रतिभाति । 1. अर्थ-इस पूर्वोक्त कारणते निश्चयनयके जाननेवाले ज्ञानी हैं तिनिने सो पूर्वोक्त प्रकार "आत्माकू कर्ता कह्या तिस प्रकारकू जो जाने है सो ज्ञानी होय है, सो सर्व कर्तापणाकू छोड़े है। 4 टीका-जा कारण करि यह आत्मा अज्ञानतें परके अर आत्माके एकपणाका विकल्प करे है,
"तिस कारण करि निश्चयतें कर्ता प्रतिभासे है, ऐसें जो जाने है सो समस्त कर्तापणाकू छोडे है, 卐 तातें सो अकर्ता प्रतिभासे है । सो ही प्रगट करि कहे हैं। इस जगत विवें यह आत्मा प्रगट
.