________________
+
+
॥
प्र स्वरूपपणा है। बहुरि सो भाव अज्ञानीके अज्ञानमय ही है। जाते अज्ञानीके भले प्रकार स्वपर1 का भेदज्ञानका अभावकरि भिन्न आत्माकी ख्याति कहिये प्रगटता सो अत्यंत अस्त भई है, " भेदज्ञानका अभावतें भिन्न आत्माकू नाहीं जाने है। 9 भावार्थ-ज्ञानोके तो आपापरका भेदज्ञान भया है, तातें अपना ज्ञानमय भाव हीका कर्ता
पणा है । बहुरि अज्ञानीकै आशपरका भेदज्ञान नाहीं है, तातें अज्ञानमयभावहीका कर्तापणा है। आर्गे कहे हैं, जो ज्ञानमयभावतें तौ कहा होय है ? अर अज्ञानमय भावतें कहा होय है । गाथा
अण्णाणमओ भावो अणाणिणो गुणादि तेग कपाणि । + णाणमओ णाणिस्स दुण कुणदि तहमा दु कम्माणि ॥५९॥
अज्ञानमयो भावोऽज्ञानिनः करोति तेन कर्माणि ।
ज्ञानमयो ज्ञानिनस्तु न करोति तस्मातु कर्माणि ॥५९॥ ___ आत्मख्यातिः-अज्ञानिनो हि सम्बकालपरविवेकाभावनात्यंतप्रत्यास्तमितविविक्तात्मण्यातित्वाद्यस्मादन्नानमय क एवं स्यात् तस्मिंस्तु सति स्त्रपरयोरेकत्वाभ्यासेन ज्ञानमात्रात्स्वस्मात्प्रभ्रष्टः पराभ्यां रागद्वेषाभ्यां सममेकीभूय प्रवर्तिता
हंकारः स्वयं किलयोइं रज्ये रुण्यामीति रज्यते रुष्यति च तस्मादन्नानमयभाबादज्ञानी परौ रागद्वेषावात्मानं कुर्वन् करोति 5 कर्माणि । शानिनस्तु सम्यकस्वपरविवेकेनात्यंतोदितविविक्तात्मख्यातित्वाधस्माद् ज्ञानमय एवं भावः स्यात् तस्मिस्तु ।1- सति स्वपरयो नात्वविन्नानेन ज्ञानमात्रे स्वस्मिन्सुनिविष्टः पराभ्यां रागद्वेषाम्यां पृथग्भूततया स्वरसतएव निचाहंकारः का स्वयं किल केवलं जानात्येव न रज्यते न च रुण्यति तस्माद्ज्ञानमयाद् भावात् बानी परौ राग पावात्मालम्कुर्वन करोति . 1. कर्माणि ।
___अर्थ-अज्ञानीके अज्ञानमय भाव है, तिस कारणकरि अज्ञानी कर्मनिषू करे है। बहुरि + ज्ञानीके ज्ञानमय भाव है, तातें सो ज्ञानी कर्मनिकू नाही करे है।
टीका-अज्ञानीक निश्चयकरि भलेषकार स्वपरका मेदज्ञानका अभाव है साकार अत्यंत ।
+
卐
+ +