________________
+
+
+
मात्मख्याति:-इह किल यो यावान् कश्चिद्वस्तुविशेषो यस्मिन् यावति कस्मिंश्चिचिदात्मन्यचिदात्मनि वा दम्ये । मय卐 गुणे च स्वरसत एवानादित एव वृत्तः स खल्बचलितस्य वस्तुस्थितिसीनो मेत्तुमशक्यत्वाचस्मिन्नेव वर्तते न पुनः द्रव्या..
वरं गुणांतरं वा संक्रामेत । द्रव्यांतरं गुणांतरं वाऽसंक्रामंश्च कथं त्वन्यं वस्तुविशेष परिणामयेन् । अतः परभावः केनापि " । नकर्तुं पार्येत । अतः स्थितः खल्वात्मा पुद्गलकर्मणामकर्ता । म अर्थ-जो द्रव्य जिस अपने द्रव्यस्वभाववि तथा अपने जिलगुणविर्षे वर्ते है, सो द्रव्य अन्य- ..
इम्यविर्षे तया गुणविर्षे संक्रमणरूप नाहीं होय है, पलटिकरि अन्यविर्षे मिले नाहीं है । सो अन्य- क ! विर्षे नाहीं मिलता संता तिस अन्य द्रव्य कसैं परिणमावै ? कदाचित् नाही परिणमादै ।
टीका-इस लोक विर्षे जो जेते वस्तुविशेष हैं सो जेतें अपने चैतन्यस्वरूप तथा अचेतनस्वरूप ॥ द्रव्यविषं तथा अपना गुणवियें अपना निजासते ही अनादिते वर्ते हैं। सो निश्चयकरि अचलित + जो अपनी वस्तुस्थितिकी मयादा ताकू भेदने असमर्थ है। तातें अपने स्वभाव ही में वर्ते है।"
द्रव्यांतर तथा गुणांतरतूं संक्रमणरूप नाही होय हैं, पलटे नाही हैं। ऐसें अन्य द्रव्यरूप तथा ॥ 卐 अन्य गुणरूप न होता संता अन्य वस्तुविशेषकू कैसे परिणमावे ? कदाचित् नाही परिणमावे। __ याते परभाव है ताहि कोई भी नाहीं परिणमाय सके है।
. भावार्थ-जो द्रव्यस्वभाव है, ताहि कोई भी नाहीं पलटाय सके है, यह वस्तुकी मर्यादा है। आगे कहे हैं, जो इस कारणते आत्मा निश्चयकरि पुद्गलकर्मनिका अकर्ता है यह । ठहरी। माया
दव्वगुणस्स य आदा ण कुणदि पुग्गलमयमि कम्मइमि। तं उभयमकुवंतो तमि कहं तस्स सो कत्ता ॥३६॥
द्रव्यगुणस्य चात्मा न करोति पुद्गलमये कर्मणि। तदुभयमकुर्वस्तस्मिन्कथं तरूप स कर्ता ॥३६॥
मक++ + +
95555+++++