________________
茁
卐
फ्र
卐
卐
卐
मात्मख्याविः ----अयं किल शानदात्या परतलो. परस्परविशेषनिर्ज्ञाने सति परमात्मान कुर्वन्नात्मानं च परम
कुर्वन्स्वयं ज्ञानमयीभूतः कर्मणामकर्ता प्रतिभाति । तथाहि-- तथाविधानुभवसंपादनसमर्थायाः रागद्वेषसुखदुःखादिरूपायाः पुद्गलपरिणामावस्थायाः शीतोष्णानुभवसंपादन समर्थायाः शीतोष्णायाः पुद्रलपरिणामावस्थाया इव पुद्गलादभिन्नत्वे - नात्मनो नित्यमेवात्यंत भिन्नायास्तन्निमित्तं तथाविधानुभवस्य चात्मनो भिन्नत्वेन पुद्गलान्नित्यमेवात्यंतभिन्नस्य 5
卐
5 ज्ञानात्परस्परविशेषनिर्ज्ञाने सति नानात्वविवेकाच्छीतोष्णरूपेणैवात्मना परिणमितुमशक्येन रागद्वेषसुखदुःखादिरूपेणाज्ञानात्मना मनागप्यपरिणममानो ज्ञानस्य ज्ञानत्वं प्रकटीकुर्वन् स्वयं ज्ञानमयीभूतः एषोहं जानाम्येव, रज्यते तु पुद्गल 卐 5 इत्यादिविधिना समग्रस्यापि रागादेः कर्मणो ज्ञानविरुद्धस्याकर्ता प्रतिभाति । कथमज्ञानात्कर्म प्रभवतीति चेत् ।
卐
अर्थ - जो जीव आत्माकूं पर नाहीं करता है, बहुरि परकूं आत्मा नाहीं करता है, सो जीव ज्ञानमय है, कर्मनिका कारक नाहीं है ।
卐
卐
ranी अवस्था है सोशीत उष्ण अनुभवन करावनेकूं समर्थ है, सो पुद्गल अभिन्नपणाकरि 卐
5 आत्मा नित्य ही अत्यंत भिन्न है, तैसें ही राग द्वेष सुख दुःखादिरूप पुद्गल परिणामकी
卐
अवस्था है सो रागद्वेष सुखदुःखादिरूप अनुभवन करावने विषै समर्थ है, ऐसी अवस्था है निमित्त
5 जाकूं ऐसा बहुरि तिस प्रकारका अनुभव आत्मातें अभिन्नपणा करि पुद्गलतें अत्यंत सवा
फ्र
-समय
e
卐
J
परमप्पाणमकुब्वी अप्पाणं पि य परं अकुव्वतो ।
सो णाणमओ जीवो कम्माणमकारगो होदि ॥ २५ ॥ परमात्मानमकुर्वन्नात्मानमपि च परमकुर्वन् ।
स ज्ञानमयो जीवः कर्मणामकारको भवति ॥२५॥
फफफफफफफफफफफ
卐
टीका- यह जीव ज्ञानतें परका अर आपका परस्पर विशेषकरि भेदज्ञान होते परकूं आप
नाहीं करता संतावतें है, बहुरि आपकूं पर नाहीं करता संता प्रवतें है, तब आप ज्ञानी भया संता क
कर्मनिका अकर्ता प्रतिभाते है । सो ही प्रगटकरि कहे हैं जैसें शीत उष्ण स्वरूप पुद्गलपरि