________________
5
5
5
भावार्थ-यह आत्मा जैसे अपना ज्ञानस्वभावरूप परिणमै, तैसें क्रोधादिरूप परिणमै, ज्ञानमैं म अर क्रोधादिकमैं भेद न जाने तेते याके कर्ताकमकी प्रवृत्ति है । क्रोधादिरूप परिणमता तो आप । कर्ता है, अर ते क्रोधादिक याके कर्म हैं । बहुरि अनादि अज्ञानतें तौ कर्ताकर्मकी प्रवृत्ति है । अर मामृत कर्ताकर्मकी प्रवृत्तितें बंध हे । अर तिस बंधका संतानते अज्ञान है ऐसा अनादि सन्तान है । ऐसे
यामैं इतरेतराश्रय दोष भी नाहीं है । ऐसें जेते आत्मा क्रोधादिक कर्मका कर्ता होय परिणमे है, + तेते कर्ताकर्मकी प्रवृत्ति है, तेते ही कर्मका बंध होय है । आगें पूछे है-पाके तिस कर्ताकर्मकी प्रवृत्तिका अभाव कोन कालमै होय है ? ऐसे पूछे उत्तर कहे हैं । गाथा--
जइया इमण जीवेण अप्पणो आसवाण य तहेव। णादं होदि विसंतरं तु तइया ण बंधो से ॥३॥
यदाऽनेन जीवेनात्मनः आत्रवाणां च तथैव ।
ज्ञातं भवति विशेषांतरं तु तदा न बंधस्तस्य ॥३॥ आत्मख्यातिः---इह किल स्वभावमात्रं वस्तु, स्वस्य भवनं तु स्वभावः । तेन ज्ञानस्य भवनं खल्वात्मा। क्रोधाॐ देवनं क्रोधादिः । अथ ज्ञानस्य यद्भवनं तत्र न क्रोधादेरपि भवनं यतो यथा ज्ञानभवने ज्ञानं भवद्विभाव्यते न तथा
क्रोधादिरपि । यत्तु क्रोधादेर्भवनं तत्र न ज्ञानस्वापि भवनं यतो क्रोधादिभवने क्रोधादयो भयंतो विभाव्यते न तथा ज्ञानमपि इत्यात्मनः क्रोधादीनां च न खल्वेकवस्तुत्वं इत्येवमात्मात्मास्रवयोविशेषदर्शनेन यदा भेदं जानाति तदास्या- + नादिरप्यज्ञानजा क कर्मप्रवृत्तिनिवर्त्तते तभिवृत्तावज्ञाननिमित्तं पुद्गलद्रव्यकर्मबंधोपि निवर्तते । तथा सति ज्ञानमात्रादेव बंधनिरोधः सिद्धय त् । कथं ज्ञानमात्रादेच बंधनिरोध इति चेत् । ___ अर्थ--जिसकाल इस जीवकरि आत्माका अर आस्रवनिका विशेषांतर कहिये भिन्न लक्षणपणा जाण्या होय, तिसही काल इसके बंध नाही है।
टीका-इस लोकविः वस्तु है सो अपने स्वभावमात्र है । बहुरि अपना भावका होना सो " स्वभाव कहिये । तिस कारणकरि यह निश्चय है, जो ज्ञानका होना परिणमना सो आत्मा है।
5
5
5
5
5
5
5