________________
फ
卐
भी परमार्थतें नाहीं करे है जातें पुद्गल मूर्तिक है, आप अमूर्तिक है । अमूर्तिकका ग्रहण योग्य नाही । बहुरि पुद्गलकूं आप परमार्थते उपजावे भी नाही है । जातें चेतन जडकूं कैसे उपजावे ? 卐 ऐसें पुद्गल है तो जीवका कर्म नाही, जीव याका कर्ता नाहीं । जीवका स्वभाव ज्ञाता है, सो 卐 अपना ज्ञानरूप परिणमता खा सकूं जाने है। ऐसे जनता के परकरि सहित कतृ कर्मभाव काहे कूं होय ? आगे पूछे हैं, अपने परिणामनिकूं जानता संता जीवकै पुद्गलकर सहित कर्तृकर्म भाव है कि नाही है ? ऐसें पूछें उत्तर कहे हैं । गाथा-
5
फ
卐
卐
विपरिणमदि ण गिणदि उप्पज्जदि ण परदव्वपज्जाये । 卐 णाणी जाणतो विह सगपरिणामं अणेयविहं ॥९॥ नापि परिणमति न गृह्णात्युत्पद्यते न परद्रव्यपर्याये । ज्ञानी जानन्नपि खलु स्वकपरिणाममनेकविधं ॥९॥
卐
卐
फ्र
卐
आत्मख्यातिः - यतो यं प्राप्यं विकार्य निर्वत्यं च व्याप्यलक्षणमात्मपरिणामं कर्म आत्मना स्वयमं तपकेन भूत्वादिमध्यांतेषु व्याप्य तं गृहणता तथा परिणमता तथोत्पद्यमानेन च क्रियमाणं जानमपि हि ज्ञानी स्वयमं तपपको 5 भूत्वा बहिःस्थस्य परद्रव्यस्य परिणामं मृत्तिकाकलश भिवादिमध्यांतेषु व्याप्य न तं गृणाति न तथा परिणमति न तथोत्पद्यते च । ततः प्राप्यं विकार्यं निर्वर्त्य च व्याप्यलक्षणं परद्रव्यपरिणामं कमकुर्वाणस्य स्वपरिणामं जान5 तोपि ज्ञानिनः पुद्गलेन सह न कंतु कर्मभावः । पुद्गलकर्मफलं जानतो जीवस्य सह पुद्गलेन कर्तु कर्मभावः किं भवति किं न भवतीति चेत् ।
卐
अर्थ - ज्ञानी है सो अपने परिणाम अनेकप्रकारनिकुं जानता संता प्रवर्तें हैं तौऊ परद्रव्य पर्यायविर्षे परिणये नाहीं है, ताकूं ग्रहण नाहीं करे है, ताविषै उपजै नाहीं है, तातें ताकरि 5 सहित कर्तृकर्मभाव नाहीं है ।
टीका - जातें ज्ञानी है सो - प्राप्य विकार्य निर्वत्य' ऐसें व्याप्य है लक्षण जाका ऐसा तीन
१६१
卐 प्रकार कर्म, सो आत्माके अपना परिणाम ही है, ताही आपआप आपकरि अंतर्व्यापक होयकरि आदि फ्र 卐
२१
5
फफफफफफफफ
य
फ्र फफफफफ