________________
१४
अहमेकः खलु शुद्धश्च निर्ममतः ज्ञानदर्शनसममः ।
तस्मिन् स्थितस्तच्चित्तः सर्वानेतान् क्षयं मयामि ॥५॥ आत्मख्यातिः-अहमयमात्मा प्रत्यक्षमक्षुण्णमनंतं चिन्मा ज्योतिरनाद्यनंतनित्योदितविज्ञानपनस्वभावभावत्वा-.. देकः । सकलकारकचक्रप्रतिक्रियोत्तीर्णनिर्मलानुभूतिमात्रत्वाच्छुद्धः । पुद्गलस्वामिकस्य क्रोधादिभावर्चश्वरूपस्य स्वस्य , स्वामित्वेन नित्यमेवापरिणमनादिधर्ममतः चिन्मात्रस्य महसो वस्तुस्वभावत एव सामान्यविशेषाभ्यां सकलत्वाद् ज्ञान-.. दर्शनसमग्रः । गगनादिवत्पारमार्थिको वस्तुविशेषोस्मि तदबमधुनास्मिन्नेवात्मनि निविलपरद्रव्यप्रवृत्तिनिवृत्या निश्चल-1 मत्रतिहमानः सकलपरद्रव्यनिमित्तकविशेषचेतनचंचलकल्लोलनिरोधेनेमनेव चंतवतानः स्वाज्ञानेनात्मन्युत्पवमानानेतान् - भावानखिलानेव क्षपयामीत्यान्मनि निश्चित्य चिरसंग्रहातमुक्तपातपात्रः समुद्रावल इव इणित्यपाहातसमस्तविकल्पोऽकल्पितमचलितममलमात्मानमालंचमानो विज्ञानधनभूतः खल्वयमात्मास्रवेभ्यो विर्तते । कयं ज्ञानास्त्रयनिवृत्त्योः सम-.. कालत्वमिति चेत् ? ____ अर्थ-ज्ञानी विचारे है, जो मैं निश्चयतें एक हूं, शुद्ध हूं, निर्ममत हूं, ज्ञानदर्शनकारि - पूर्ण हूं । ऐसें स्वभावतिटया लिस हो चैतन्य अनुभवमें लीन भया । ए क्रोधादिक आस्रव हैं । तिनि सर्वनिकू क्षयकू प्राप्त करूं हूं। ____टीका-यह मैं आत्मा हौं, सो प्रत्यक्ष अखंड अनंत चैतन्यमात्र ज्योति हो । कैसाही ? अनादि .. अनंत नित्य उदयरूप विज्ञान धनस्वभाव भावपणातें तो एक हौं । बहुरि समस्त कर्ता, कर्म, करण, सम्प्रदान, अपादान, अधिकरण, स्वरूप जो कारकनिका समूह, ताकी प्रक्रिया, ताकरि पार 15 उतरथा दूरिवर्ति निर्मल चैतन्य अनुभूतिमात्रपणात शुद्ध हौं । बहुरि पुद्गलद्रव्य है स्वामी विनिका " ऐसा जो क्रोधादिभाव, तिनिका विश्वरूपपणा समस्तपणा ताका स्वामीपणाकरि सदा ही आपके नाहीं परिणमनेत तिनित निर्मनत हौं ! बहुरि वस्तुका स्वभाव सामान्य विशेषस्वरूप है। तात .. चैतन्यमात्र तेजःपुंज है । सो भी वस्तु है । तातें सामान्य विशेषस्वरूप जो ज्ञानदर्शन तिनिकरि卐 पूर्ण हौं । ऐसा आकाशादि द्रव्यकी ज्यों परमार्थस्वरूप वस्तु विशेष हौं। तातें में इस ही आत्म