SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १४ अहमेकः खलु शुद्धश्च निर्ममतः ज्ञानदर्शनसममः । तस्मिन् स्थितस्तच्चित्तः सर्वानेतान् क्षयं मयामि ॥५॥ आत्मख्यातिः-अहमयमात्मा प्रत्यक्षमक्षुण्णमनंतं चिन्मा ज्योतिरनाद्यनंतनित्योदितविज्ञानपनस्वभावभावत्वा-.. देकः । सकलकारकचक्रप्रतिक्रियोत्तीर्णनिर्मलानुभूतिमात्रत्वाच्छुद्धः । पुद्गलस्वामिकस्य क्रोधादिभावर्चश्वरूपस्य स्वस्य , स्वामित्वेन नित्यमेवापरिणमनादिधर्ममतः चिन्मात्रस्य महसो वस्तुस्वभावत एव सामान्यविशेषाभ्यां सकलत्वाद् ज्ञान-.. दर्शनसमग्रः । गगनादिवत्पारमार्थिको वस्तुविशेषोस्मि तदबमधुनास्मिन्नेवात्मनि निविलपरद्रव्यप्रवृत्तिनिवृत्या निश्चल-1 मत्रतिहमानः सकलपरद्रव्यनिमित्तकविशेषचेतनचंचलकल्लोलनिरोधेनेमनेव चंतवतानः स्वाज्ञानेनात्मन्युत्पवमानानेतान् - भावानखिलानेव क्षपयामीत्यान्मनि निश्चित्य चिरसंग्रहातमुक्तपातपात्रः समुद्रावल इव इणित्यपाहातसमस्तविकल्पोऽकल्पितमचलितममलमात्मानमालंचमानो विज्ञानधनभूतः खल्वयमात्मास्रवेभ्यो विर्तते । कयं ज्ञानास्त्रयनिवृत्त्योः सम-.. कालत्वमिति चेत् ? ____ अर्थ-ज्ञानी विचारे है, जो मैं निश्चयतें एक हूं, शुद्ध हूं, निर्ममत हूं, ज्ञानदर्शनकारि - पूर्ण हूं । ऐसें स्वभावतिटया लिस हो चैतन्य अनुभवमें लीन भया । ए क्रोधादिक आस्रव हैं । तिनि सर्वनिकू क्षयकू प्राप्त करूं हूं। ____टीका-यह मैं आत्मा हौं, सो प्रत्यक्ष अखंड अनंत चैतन्यमात्र ज्योति हो । कैसाही ? अनादि .. अनंत नित्य उदयरूप विज्ञान धनस्वभाव भावपणातें तो एक हौं । बहुरि समस्त कर्ता, कर्म, करण, सम्प्रदान, अपादान, अधिकरण, स्वरूप जो कारकनिका समूह, ताकी प्रक्रिया, ताकरि पार 15 उतरथा दूरिवर्ति निर्मल चैतन्य अनुभूतिमात्रपणात शुद्ध हौं । बहुरि पुद्गलद्रव्य है स्वामी विनिका " ऐसा जो क्रोधादिभाव, तिनिका विश्वरूपपणा समस्तपणा ताका स्वामीपणाकरि सदा ही आपके नाहीं परिणमनेत तिनित निर्मनत हौं ! बहुरि वस्तुका स्वभाव सामान्य विशेषस्वरूप है। तात .. चैतन्यमात्र तेजःपुंज है । सो भी वस्तु है । तातें सामान्य विशेषस्वरूप जो ज्ञानदर्शन तिनिकरि卐 पूर्ण हौं । ऐसा आकाशादि द्रव्यकी ज्यों परमार्थस्वरूप वस्तु विशेष हौं। तातें में इस ही आत्म
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy