________________
卐
समय
१२३
णाममयत्वे सत्यनुभूतेर्भिन्नत्वात् । यानि मंदती रसकर्मदलविशिष्टन्यासलक्षणानि स्पर्द्धकानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेचित्वात् । थानि स्वपरैकत्वाभ्यासे सति विशुद्धचित्परिणामातिरिक्तत्व5 लक्षणान्यध्यात्मस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुत्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् । यानि प्रतिविशिष्टप्रकृतिरसपरिणामलक्षणान्यनुभागस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यानि कायवाङ्मनीवर्गणा परिस्पदलक्षणानि योगस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् । यानि प्रतिविशिष्टप्रकृतिपरिणामलक्षणानि बंधस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतैर्भिन्नत्वात् । यानि स्त्रफलसंपादनसमर्थ कर्मावस्थालक्षणान्युदयस्थानानि तानि 卐 सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यानि गतींद्रियकाययोगवेदकषायज्ञानसंयमदर्शनलेश्याभव्यसम्यक्त्वसंज्ञाहारलक्षणानि मार्गणास्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गल परिणाममयस्त्रे सत्यनुभूतेर्भिन्नत्वात् । यानि प्रतिविशिष्टप्रकृतिकालांतर सहत्व लक्षणानि स्थितिबंधस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यानि कपायविपाकोद्रेकलक्षणानि संक्त रास्थानानि तानि सर्वा 卐 यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् । यानि कपायविपाकानुद्रक लक्षणानि विशुद्धस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् । यानि चारित्रमोहविषा - 455 कक्रमनिवृत्तिलक्षणानि संयमलब्धिस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नस्वात् । यानि पर्याप्तापर्याप्तवादर सूक्ष्मैकेंद्रियही द्रियत्रींद्रियचतुरिंद्रियसंज्ञघसंज्ञिपंचेद्रियलक्षणानि जीवस्थानानि तानि सर्वा ण्यपि न संति जीवस्था पुद्गलद्रव्यपरिणाममयत्वं सत्यनुभूतेर्भिन्नत्वात् । यानि मिध्यादृष्टिसासादनसम्यग्दृष्टिसम्पग्मिध्यादृष्टिअसंयतसम्यग्दृष्टिसंयतासंयत्प्रमत्तसंयताप्रमत्तसंयतापूर्वकरणपशमकक्षपकानिवृत्तिवादरसां परायोपशमकक्षपकसूक्ष्म 5 सांपरा योपशमकक्षपकोपशांत कषाय क्षीणकषायस योगकेवल्पयोगकेवलिलक्षणानि गुणस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्ये सत्यनुभूते भिन्नत्वात् ।
अर्थ - जीवके वर्ण नाहीं है, गंध भी नाहीं है, रस भी नाहीं है, बहुरि स्पर्श भी नहीं है,
रूप भी नाहीं है, शरीर भी नाही है, संस्थान भी नाहीं है, संहनन भी नाहीं है, बहुरि जीवकै राग भी नाही है, द्वेष भी नाही विद्यमान है, मोह भी नाही हैं, प्रत्यय कहिये आस्व
भी नाही हैं, कर्म भी नाही' है, नोकर्म भी ताके नाही है, बहुरि जीवकै वर्ग नाही है, कर्मणा
5
卐
5
卐
फ्र फ फ फ फ फ फ्र
卐
卐
फफफफफफफफ
卐