________________
---
--
卐
फ्र
卐
सर्वज्ञज्ञानदृष्टो जीव उपयोगलक्षणो नित्यं । कथं स पुगलद्रव्यीभूतो वज्रणसि ममेदं ॥ २४ ॥ यदि स पुद्गलद्रव्यीभूतो जीवत्वमागतमितरत् । तच्छक्तो वक्तुं यन्ममेदं पुद्गलं द्रव्यं ॥२५॥
卐
卐
1
मात्मख्यातिः --- युगपदनेकविधस्य बंधनोपाधेः सन्निधानेन प्रधावितानामस्वभावभावानां संयोगवशाद्विशेषाश्रयोप卐 रक्तः स्फटिकोपल इवात्यंततिरोहितस्वभावभावतया अस्तमित समस्त विवेकज्योतिर्महता स्वयमज्ञानेन विमोहितहृदयों 15 भेदमकृत्वा तानेवास्वभावभावान् स्वीकुर्वाणः पुद्गलद्रव्यं ममेदमित्यनुभवति किलाप्रतिबुद्धो जीवः । अथायमेव प्रतिबोध्यते 卐 रे दुरात्मन् ! आत्मप॑सन् । जहीहि जहीहि परमाविवेकषम्मरसतॄणाभ्यवहारित्वं । दूरनिरस्तसमस्तसंदेह विपर्यासानभ्यव 5 सायेन विश्वैकज्योतिषा सर्वज्ञज्ञानेन स्फुटीकृतं किल नित्योपयोगलक्षणं जीवद्रव्यं । तत्कथं पुद्गलद्रन्यीभूतं येन पुल फ्र द्रव्यं ममेदमित्यनुभवसि यतो यदि कथंचनापि जीवद्रव्यं पुद्गलद्रव्यीभूतं स्यात्, पुद्गलद्रव्यं च जीवद्रवीभूतं स्यात् 15 तदैव लवणस्योदकमिव ममेदं पुद्गलद्रव्यमित्यनुभूतिः किल घटेत तत्तु न कथंचनापि स्यात् तथा हि---यथा क्षारत्वलक्षणं 卐 लवणमुदकीभवत् द्रव्यत्वलक्षण मुदकं च लवणी भवात् क्षारत्यद्रवत्वसहनृत्य विरोधादनुभूयते न तथा नित्योपयोगलक्षणं 5 जीवद्रव्यं पुद्गलद्रव्योभवत् नित्यानुपयोगलक्षणं पुद्गलद्रव्यं च जीवद्रव्यभवत् उपयोगानुपयोगयोः प्रकाशतमसोरिव 57 सहवृत्तिनिरोधादनुभूयते । तत्सर्वथा प्रसीद विबुध्य स्वद्रव्यं ममेदमित्यनुभव |
5
अर्थ — अज्ञानकरि मोहित है मति जाकी ऐसा जीव है सो ऐसें कहे है जो यह बद्ध कहिये
卐
शरीरादि, अबद्ध कहिये बाह्य धनधान्यादि परद्रव्य है सो मेरा है। कैसा है जीव? बहुभाव कहिये मोह राग द्वेषादि बहुतभाव, तिनिकरि संयुक्त है । आचार्य कहे हैं - सर्वज्ञके ज्ञानकरि देख्या जो नित्य उपयोग है लक्षण जाका ऐसा जीव है सो पुद्गलद्रव्यरूप कैसे होय ? जो तूं 卐 कहे है यह पुद्गलद्रव्य मेरा है। बहुरि जो जीवद्रव्य पुद्गलवव्यरूप होय जाय, तौ पुद्गलद्रव्य भी
卐
5 जीवपणाकूं प्राप्त होय ऐसा आया । जो ऐसें होय, तो यह पुद्गलद्रव्य मेरा है ऐसें कहनेकूं तुम 5 भी समर्थ होऊ, सो ऐसें है नाहीं ।
卐
टीका - अप्रतिबुद्ध कहिये अज्ञानी जीव है, सो पुद्गलद्रव्य है ताही यह मेरा है ऐसा अनुभवे 5
卐
नय
c.
கககுழ******** தி