________________
श्री मोध-त्यु નિર્યુક્તિ
॥
४॥
वृत्ति : अत्राह - अथैषां द्वाराणामित्थं क्रमोपन्यासे किं प्रयोजनमिति, अत्रोच्यते, यत्प्रतिलेखनाद्वारस्य पूर्वमुपन्यासः कृतस्तत्रैतत्प्रयोजनं-सर्वैव क्रिया प्रतिलेखनापूर्विका कर्तव्येत्यस्यार्थस्य प्रतिपादनार्थं पूर्व प्रतिलेखनाद्वारमुपन्यस्तम् । प्रतिलेखनोत्तरकालं पिण्डग्रहणं भवति अत: पिण्डस्योपन्यासः, अशेषदोषविशुद्धः पिण्डो ग्राह्य इति । तदनन्तरमुपधिद्वारस्योपन्यासः क्रियते, किमर्थमिति चेत्, स हि पिण्डो न पात्रपात्रबन्धादिकमन्तरेण ग्रहीतुं शक्यते अत उपधिप्रमाणं तदनन्तरमभिधीयते । स च गृहीतः पिण्ड उपधिश्च न वसतिमन्तरेणोपभोक्तुं शक्यते, अतः । 'अनायतनवयं' इत्यस्य द्वारस्योपन्यासः क्रियते । प्रतिलेखनां कुर्वतः पिण्डग्रहणमुपधिप्रमाणं अनायतनवर्जनं चेच्छतः स्म कदाचित्क्वचित्कश्चिदतिचारो भवतीत्यतोऽतिचारद्वारं क्रियते । स चातिचारोऽवश्यमालोचनीयो भावशुद्ध्यर्थमत
MA.-3 आलोचनाद्वारमभिधीयते । आलोचनोत्तरकालं प्रायश्चित्तं तद्योग्यं यतो दीयतेऽतो विशोधिद्वारस्योपन्यासः क्रियत | इत्यलमतिविस्तरेण ॥
यन्द्र. : प्रश्न : मा सात द्वारोनी मा भथी उपन्यास ४२वाम 550२९?
સમાધાનઃ હા, પ્રતિલેખનાદ્વાર સૌથી પહેલું બતાવ્યું તેમાં આ કારણ છે કે - તમામે તમામ ક્રિયા પ્રતિલેખનાપૂર્વક જ કરવી - આ અર્થ બતાવવા માટે પ્રતિલેખના દ્વાર પહેલું બતાવ્યું.
||८४॥ પ્રતિલેખના કર્યા પછી પિંડનું ગ્રહણ થાય એટલે બીજા દ્વાર તરીકે પિંડનો નિર્દેશ કર્યો. તમામ દોષોથી વિશુદ્ધ પિંડ
કી