Book Title: Ogh Niryukti Part 01
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
શ્રી ઓઘ ચ શ્રાવક કુલો પછી વિદ્યમાન એવી પણ ગ્લાનાદિ પ્રાયોગ્ય વસ્તુ ગ્લાનને આપવા માટે ઈચ્છતા નથી. નિર્યુક્તિ टीअर्थ : या सुगम छे.
वृत्ति : 'चमढण'त्ति गयं, 'दव्वक्खय'त्ति व्याख्यायते - ओ.नि.भा. : दव्वक्खएण पंतो इत्थि धाएज्ज कीस ते दिण्णं ?।
भद्दो हट्ठपहट्ठो करिज्ज अन्नंपि साहूणं ॥१२६॥ बहूनां साधूनां घृतादिद्रव्ये दीयमाने तद्र्व्यक्षयः संजातस्ततस्तेन द्रव्यक्षयेण यदि प्रान्तो गृहपतिस्ततः स्त्रियं ।। घातयेत्, एतच्च भणति-किमिति तेभ्यः प्रव्रजितेभ्यः दत्तम् ? । 'दव्वक्खय'त्ति गयं, 'उग्गमोऽवि अ न सुज्झे 'त्ति | | व्याख्यायते, तत्राह-'भद्दो हट्ठपहट्ठो करिज्ज अन्नपि साहूणं' भद्रो यदि गृहपतिस्ततो दत्तमपि मोदकादि पुनरपि कारयेत् ।। 'उग्गमोऽवि य न सुज्झे 'त्ति गयं ।
मा.-१२६
यन्द्र. : चमढण नो अर्थ बतावी पी. वे २३८भी थानो दव्वक्खओ श०६ पविछे.
ઓઘનિર્યુક્તિ-ભાષ્ય-૧૨૬: ગાથાર્થ ઃ હલકો પતિ દ્રવ્યય વડે સ્ત્રીને મારે “તે કેમ આપી દીધું?” ભદ્રકપતિ ખુશ અતિ ખુશ થઈ સાધુ માટે બીજું પણ બનાવડાવે.
वा॥७६७॥

Page Navigation
1 ... 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862