Book Title: Ogh Niryukti Part 01
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 856
________________ नि.-२६१ श्रीमोध-त्यु 'संसत्त'त्ति संसक्तद्रव्यविषया 'असंसत्त'ति असंसक्तद्रव्यविषया च छद्मस्थानां भवति प्रत्युपेक्षणा, अत्र चोदक નિર્યુક્તિ आह- युक्तं तावत् संसक्तवस्त्रादेः प्रत्युपेक्षणां कर्तुं, असंसक्तस्य तु कस्मात् प्रत्युपेक्षणा क्रियते ?, आचार्य आह-यथा आरक्षकयोहिण्डिताहिण्डितयोर्यथासङ्ख्येन प्रसादविनाशौ संजातौ तथाऽत्रापि द्रष्टव्यं, तथाहि-किंचिन्नगरं, तत्थ राया, ॥८3८ तेन चोरनिग्गहत्थं आरक्खिओ ठविओ, सो एग दिवसं हिंडइ बिइए तइएवि । एवं हिंडतो चोरं न किंचि पासति ताहे म ठितो निविण्णो, चोरेहिं आगमिअं जहा वीसत्थो जाओ आरक्खिओ, ताहे एकदिवसेण सव्वं नगरं मुटुं, ताहे नागरा ण रायमुवट्ठिआ मुट्ठा, तो राया भणइ-वाहरह आरक्खि, वाहित्ता पुच्छित्तो-कि तुमए अज्जं हिंडिअं नगरे ?, सो भणति न हिंडिअंति, ताहे रुट्ठो राया भणइ-जइ नाम इत्तिए दिवसे चोरेहिं न मुटुं सो ताण चेव गुणो, तए पुण पमायं करितेणं मुसाविअं, ततो सो निग्गहिओ राइणा, अण्णो य ठविओ सो पुण जइवि न दिक्खति चोरे, तहवि रत्तिं सयलं हिंडति। म अह तत्थ एगदिवसे अण्णरत्थाए गयं नाऊणं चोरेहिं खत्तं खणिअं, सो य नागरओ रायउले उवट्ठिओ, राइणा पुच्छिओ | आरक्खिओ-जहा तुमं किं हिंडसि ?, सो भणइ आमं हिंडामि, ताहे राइणा लोगो पुच्छिओ भणइ-आमं हिंडइत्ति, ताहे सो निद्दोसो कीरति । एवं चेव रायत्थाणिया तित्थयरा, आरक्खिअत्थाणिआ साहू, उवगरणं नगरत्थाणिअं, कुंथुकीडियत्थाणिया चोरा, णाणदंसणचरित्ताणि हिरण्णत्थाणियाणि संसारो दंडो । एवं केणवि आयरिएण भणितो सीसो दिवसे दिवसे पडिलेहइ, जाहे न पेच्छइ ताहे न पडिलेहइ, एवं तस्स अपडिलेहंतस्स सो संसत्तो उवही न सक्को ॥८3८॥

Loading...

Page Navigation
1 ... 854 855 856 857 858 859 860 861 862