Book Title: Ogh Niryukti Part 01
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 829
________________ ५ छोय.) श्री मोधનિર્યુક્તિ ॥ ८१२॥ ओ.नि. : पाउग्गाईणमसई संविग्गं सण्णिमाइ अप्पाहे । जइ य चिरं तो इयरे ठवित्तु साहारणं भुंजे ॥२४६॥ एवमसौ प्रायोग्यादीनां असति अन्यग्रामं व्रजति, व्रजंश्च 'संविग्गं'ति संविग्नं साधं यदि पश्यति ततस्तस्य हस्ते म संदिशति, 'सण्णिमाइत्ति संज्ञी-श्रावकस्तस्य हस्ते संदिशत्यन्यस्य वा हस्ते, आदिग्रहणात् पूर्ववच्छेषम् । एवं तावद्भिक्षामटतां विधिरुक्तः, ये पुनर्वसतौ तिष्ठन्ति साधवस्तैः किं कर्त्तव्यमित्यत आह-'जइ य चिरं' यदि च चिरं तेषां नि.-२४६ ग्रामं गतानां तत इतरे-वसतिनिवासिनः साधवः 'ठवित्तु साहारणं' यद्गच्छसाधारणं विशिष्टं किञ्चित्तत्स्थापयित्वा शेषमपरंभ प्रान्तप्रायं भुञ्जते । यन्द्र. : मोधनियुति-२४६ : दार्थ : भारीत मा साधु भो नं. २ मा प्रायोग्याहि वस्तुमो न भणे, तो न.3 ગામમાં જાય. ત્યાં જતો આ સાધુ જો કોઈ સંવિગ્ન સાધુને નં.૧ ગામ તરફ જતો નિહાળે, તો તેના હાથે પોતાના ઉપાશ્રય સંદેશો પહોંચાડી દે, અથવા તો જો કોઈ શ્રાવક ત્યાં જતો જ હોય તો તેના હાથે સંદેશો મોકલાવે. (શ્રાવકને સ્પેશ્યલ ન भोइल, मां वधु विराधना थाय.) अथवा तोजी ५ अनाथे भोले. सण्णिमाइ भid आदि श०६ छ. वी॥ ८१२॥

Loading...

Page Navigation
1 ... 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862