________________
५
छोय.)
श्री मोधનિર્યુક્તિ
॥ ८१२॥
ओ.नि. : पाउग्गाईणमसई संविग्गं सण्णिमाइ अप्पाहे ।
जइ य चिरं तो इयरे ठवित्तु साहारणं भुंजे ॥२४६॥ एवमसौ प्रायोग्यादीनां असति अन्यग्रामं व्रजति, व्रजंश्च 'संविग्गं'ति संविग्नं साधं यदि पश्यति ततस्तस्य हस्ते म संदिशति, 'सण्णिमाइत्ति संज्ञी-श्रावकस्तस्य हस्ते संदिशत्यन्यस्य वा हस्ते, आदिग्रहणात् पूर्ववच्छेषम् । एवं तावद्भिक्षामटतां विधिरुक्तः, ये पुनर्वसतौ तिष्ठन्ति साधवस्तैः किं कर्त्तव्यमित्यत आह-'जइ य चिरं' यदि च चिरं तेषां
नि.-२४६ ग्रामं गतानां तत इतरे-वसतिनिवासिनः साधवः 'ठवित्तु साहारणं' यद्गच्छसाधारणं विशिष्टं किञ्चित्तत्स्थापयित्वा शेषमपरंभ प्रान्तप्रायं भुञ्जते ।
यन्द्र. : मोधनियुति-२४६ : दार्थ : भारीत मा साधु भो नं. २ मा प्रायोग्याहि वस्तुमो न भणे, तो न.3 ગામમાં જાય. ત્યાં જતો આ સાધુ જો કોઈ સંવિગ્ન સાધુને નં.૧ ગામ તરફ જતો નિહાળે, તો તેના હાથે પોતાના ઉપાશ્રય સંદેશો પહોંચાડી દે, અથવા તો જો કોઈ શ્રાવક ત્યાં જતો જ હોય તો તેના હાથે સંદેશો મોકલાવે. (શ્રાવકને સ્પેશ્યલ ન भोइल, मां वधु विराधना थाय.) अथवा तोजी ५ अनाथे भोले. सण्णिमाइ भid आदि श०६ छ. वी॥ ८१२॥