________________
मो
श्री जोध- त्थ નિર્યુક્તિ
॥। ८२३ ॥
ओ.नि.भा. : एवंपि अ परिचत्ता काले खवणे अ असहुपुरिसे य ।
कालो गिम्हो उ भवे खमगो वा पढमबिएहिं ॥ १४९ ॥
म
चोदकः पुनरप्याह - एवमपि ते परित्यक्ता एव, यतः क्षुधादिना बाध्यन्ते, आचार्योऽप्याह- 'काले 'त्ति कालेउष्णकाले करोति 'खवणे 'त्ति क्षपको यदि भवति ततः स करोति प्रथमालिकामसहिष्णुश्च पुरुषो यदि भवति ततः स Ur करोति प्रथमालिकां, तत्र कालो ग्रीष्मो यदि भवेत्पुरुषः क्षपको यदि भवति, 'पढमबिइएहिं 'ति अत्र पुरुषः असहिष्णुः ण सकेन कारणेन भवति ? - 'पढमे 'त्ति प्रथमपरीषहेण बाध्यमानः, क्षुधित इत्यर्थः, 'बितिएहिं 'ति द्वितीयपरीषहेण - तृषा बाध्यमानः, पिपासया बाध्यमानोऽसहिष्णुर्भवतीति ।
भ
27
म्म
चन्द्र. : हवे ते ४ गाथाना "दोस" शब्६नुं व्याप्यान डरता हे छे टु
ઓઘનિર્યુક્તિ- ભાષ્ય-૧૪૯ : ટીકાર્થ : પ્રશ્ન ઃ પણ આવું હોવા છતાંય વૈયાવચ્ચીઓ તરછોડાયેલા જ થાય છે. કેમકે તેઓ ભૂખ-તરસ વડે પરેશાન થાય છે.
ઉત્તર : ઉષ્ણકાળમાં પ્રથમાલિકા કરે, જો તપસ્વી હોય તો નવકારશી કરે, જો પુરુષ અસહિષ્ણુ હોય તો પ્રથમાલિકા पुरे. तेमां अस तरी उनाणी सेवो....
भ
स
ओ
ᄑ
हा
ભા.-૧૪૯
at 11 223 11