Book Title: Ogh Niryukti Part 01
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 840
________________ मो श्री जोध- त्थ નિર્યુક્તિ ॥। ८२३ ॥ ओ.नि.भा. : एवंपि अ परिचत्ता काले खवणे अ असहुपुरिसे य । कालो गिम्हो उ भवे खमगो वा पढमबिएहिं ॥ १४९ ॥ म चोदकः पुनरप्याह - एवमपि ते परित्यक्ता एव, यतः क्षुधादिना बाध्यन्ते, आचार्योऽप्याह- 'काले 'त्ति कालेउष्णकाले करोति 'खवणे 'त्ति क्षपको यदि भवति ततः स करोति प्रथमालिकामसहिष्णुश्च पुरुषो यदि भवति ततः स Ur करोति प्रथमालिकां, तत्र कालो ग्रीष्मो यदि भवेत्पुरुषः क्षपको यदि भवति, 'पढमबिइएहिं 'ति अत्र पुरुषः असहिष्णुः ण सकेन कारणेन भवति ? - 'पढमे 'त्ति प्रथमपरीषहेण बाध्यमानः, क्षुधित इत्यर्थः, 'बितिएहिं 'ति द्वितीयपरीषहेण - तृषा बाध्यमानः, पिपासया बाध्यमानोऽसहिष्णुर्भवतीति । भ 27 म्म चन्द्र. : हवे ते ४ गाथाना "दोस" शब्६नुं व्याप्यान डरता हे छे टु ઓઘનિર્યુક્તિ- ભાષ્ય-૧૪૯ : ટીકાર્થ : પ્રશ્ન ઃ પણ આવું હોવા છતાંય વૈયાવચ્ચીઓ તરછોડાયેલા જ થાય છે. કેમકે તેઓ ભૂખ-તરસ વડે પરેશાન થાય છે. ઉત્તર : ઉષ્ણકાળમાં પ્રથમાલિકા કરે, જો તપસ્વી હોય તો નવકારશી કરે, જો પુરુષ અસહિષ્ણુ હોય તો પ્રથમાલિકા पुरे. तेमां अस तरी उनाणी सेवो.... भ स ओ ᄑ हा ભા.-૧૪૯ at 11 223 11

Loading...

Page Navigation
1 ... 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862