________________
श्रीमोध-त्यु
एवं च पुनः 'ठविते' स्थापिते स्थापनाकुले यदि सर्वथा न प्रवेशः क्रियते तदैते दोषा:-अप्रविशत्सु एते दोषाःनियुजित 'वीसरण संजयाणं' विस्मरणं संयतविषयं तेषां श्रावकाणां भवति । अत्र च विशुष्कगोण्या-गवा आरामेण च दृष्टान्तः,
जहा एगस्स माहणस्स गोणी, सा कुडवदोहणी, ताहे सो चिंतेत्ति-एसा गावी बहुअं खीरं देइ, मज्झ य मासेण पगरणं ॥७७५॥
से होहि ति, तो अच्छउ तहिं चेव एक्कवारिआए दुज्जिहिति, एवं सो न दुहति, ताहे सा तेण कालेण विसुक्का तद्दिवसं बिंदुपि म न देइ। एवं संजया अणल्लिअंता तेसिं सड्डाणं पम्हट्ठा ण चेव जाणंति किं संजया अस्थि न वा ?, तेवि संजया जंमि ण दिवसे कज्जं जायं तद्दिवसे गया जाव नत्थि ताणि दव्वाणि, तम्हा तत्थ दोण्हं वा तिण्हं वा दिवसाणं अवस्स गंतव्वं ।
अथवा आरामदिटुंतो, एगो मालिओ चिंतेइ-अच्छंतु एयाणि पुष्फाणि अहं कोमुईए एक्कवारिआए उच्चिणेहामि जेण बहूणि होंति, ताहे सो आरामो उप्फुल्लो कोमुईए न एक्कंपि फुल्लं जायं । एवं सावगकुलेसु एए चेव दोसा एक्वारिआए | पविसणे तम्हा पविसिअव्वं कहिचि कर्हिचि दिवसेत्ति ।
ભા.-૧૩૨
BREER
ચન્દ્ર. : આ પ્રમાણે કહેવાયેલ છતેં કોઈ પ્રશ્ન કરે છે કે “જો આ રીતે સ્થાપનાકુલોમાં બીજા સાધુઓના પ્રવેશાદિથી ચમઢણ થતું હોય, દ્રવ્યક્ષય થતો હોય.... વગેરે નુકશાન થતા હોય તો પછી ક્યારેય કોઈએ પણ મહેમાન સાધુઓના આગમન સિવાય શ્રાવકોના ઘરોમાં પ્રવેશ જ ન કરવો જોઈએ. જ્યારે મહેમાન સાધુઓ આવે ત્યારે જ તેમને માટે તે ઘરોમાં પ્રવેશવું યોગ્ય ગણાય.”
वा।। ७७५॥