________________
श्री ओोध
નિર્યુક્તિ
11 330 11
मो
'ठाण 'त्ति यद्युत्कुरुटिकातुषबुशराश्यादौ स्थितस्ततो न प्रष्टव्यः, किं तर्हि ?, शुचिप्रदेशस्थ इति, उक्तं स्थानं । 'उवएस एवमसौ यतनया पृष्टो यमुपदेशं ददाति-द्रव्यतः क्षेत्रतः कालतो भावतश्च सोऽवधारणीयः, तत्र द्रव्यतः शाल्योदनं पारिहट्टं च क्षीरं क्षेत्रतो निर्वाता वसतिः कालतः पौरुष्यां देयं भावतो नास्य प्रतिकूलव्यवहारिभिर्भाव्यं, उक्त उपदेशः । अथ स वैद्य एवं ब्रूयात्-पश्यामि तावत्तमिति, ततः स वैद्यस्तत्समीपमानीयते, न च ग्लानस्तत्र नेयः, किं कारणं ?, म वैद्यसमीपं नीयमाने उत्क्षिप्ते लोकः कदाचिदेवं ब्रूयात् यथा नूनमयं मृत इत्यपशकुनः, मूर्च्छा वा भवेद्विपत्तिर्वा वैद्यगृहे म | स्यादिति, आगच्छति च वैद्ये किं कर्त्तव्यं ?, 'गन्धुदकादि 'त्ति गन्धवासाः सन्निहिताः क्रियन्ते तद्दानार्थमुदकमृत्तिकया विलेपनादि क्रियते । वैद्ये चागच्छति सूरिणा किं कर्त्तव्यमित्याह - ' उट्टमणुट्ठे अ जे दोस'त्ति यद्यसावाचार्यो भ वैद्यस्यागतस्योत्तिष्ठति ततो लाघवदोषः । अथ नाभ्युत्तिष्ठति ततः स्तब्ध इति कृत्वा कोपं गृहीत्वा प्रतिकूलः स्यात्, तस्मादेतद्दोषपरिजिहीर्ष - याऽनागतमेवोत्थाय प्राङ्गणे परिष्वष्कमाणस्तिष्ठतीति । उक्तमुत्थितानुत्थितद्वारं,
UT
णं
शन्द्र ते यतना खा छे.
ઓઘનિર્યુક્તિ-૭૧ : ટીકાર્થ : જો ગ્લાન ત્યાં જવા માટે સમર્થ હોય તો તો ઉત્સર્ગથી ગ્લાનને જ ત્યાં લઈ જવો. હવે જો એ સમર્થ ન હોય તો પછી બીજા સાધુઓ વૈદ્યની પાસે ગમન કરે. હવે કેટલા સાધુએ વૈદ્યના ઘરે જવું ? એ વિચારવાનું छे.
णं
स्म
व
ओ
नि.-७१
म 랑
ar 11 330 11
T
지