________________
નિર્યુક્તિ
श्रीमोघ-य
ગાથામાં રહેલા પણ શબ્દનો ઉપર પ્રમાણે એક અર્થ તો થાય જ. એ ઉપરાંત આ પ્રમાણે પણ અર્થ થઈ શકે કે તે બાળકો કહે કે “આ આરંભ તમારા માટે નથી, પણ અમારે ત્યાં આજે મહેમાનો આવવાના છે એમને માટે આ આરંભ છે.” oi
वृत्ति : अथ तत्रार्भकरूपाणि न सन्ति यानि पृच्छ्यन्ते ततः स्वयमेव केनचिद्व्याजेन रसवती यतो याति, ॥ ४१७॥ स एतदेवाहओ.नि.भा. : रसवइपविसण पासण मिअममिअमुवक्खडे तहा गहणं । पज्जत्ते तत्थेव उ उभएगयरे य ओयविए ॥५४॥
मा.-५४ रसवती-सूपकारशाला तस्यां प्रवेशनं करोति, प्रविष्टश्च पश्यत्ता-दर्शनं करोति, तत्र च 'मितममितं उवक्खडे 'त्ति भ| कदाचिन्मितमुपस्क्रियते स्वल्पं, कदाचिदमितं उपस्क्रियते बहु, 'तहा गहणं 'त्ति तत्र यदि मितं राद्धं ततः स्वल्पं गृह्णाति, अथ प्रचुरं राद्धं ततस्तदनुरूपमेव गृह्णाति । तत्र नियुक्तिगाथायाः संबन्धि पूर्वार्द्धं व्याख्यातं, कतमत् ? "उग्गमदोसाईणं कहणं उप्पायणेसणाणं च" इति, इदानीं मूलनियुक्तिकारगाथायां तस्यामेव यदुपन्यस्तं "तत्थ उत्ति तद्व्याख्यानयन्नाह - 'पज्जत्ते तत्थेव उ' यदि पर्याप्तं भक्तं लब्धं ततस्तस्मिन्नेव गृहे भुक्त इति । 'उभएगयरे य ओयविए'त्ति उभयं श्रावकः श्राविका च 'ओयविअं' खेदज्ञं उभयं यदि भवति 'एगतरं च ओयविअं' अल्पसागारिक:-श्रावक इत्यर्थः,
वी॥४१७॥