________________
ण
मो
श्री जोध- त्थ
નિર્યુક્તિ
॥ ६८२ ॥
ui
म
ण
स्म
भ
वृत्ति: एवं तावद्विहृते क्षेत्रे यत्र साधुषु तिष्ठत्सु यो विधि: स उक्तः, इदानीमविहृते क्षेत्रे साधुरहिते च यो विधिस्तत्प्रतिपादनायाह -
ओ.नि.भा. : चेइअवंदणनिमंतणगुरूहिं संदिट्ठ जो वऽसंदिट्ठो ।
निब्बंध जोगगहणं निवेय नयणं गुरुसगासे ॥१००॥
मो
स्थ
ण
स
म
भ
एवं विहरन्तः क्वचिद्ग्रामादौ प्राप्ताः, तत्र च यदि सञ्ज्ञी विद्यते ततश्चैत्यवन्दनार्थमाचार्यों व्रजति, ततश्च श्रावको ण गृहमागतमाचार्यं निमन्त्रयति, यथा- प्रायोग्यं गृह्णीत, ततश्च यो 'गुरूहिं संदिट्ठत्ति गुरुभिः यः संदिष्टः सङ्घाटकः स स्स गृह्णाति । 'जो व असंदिट्ठोत्ति यो वा 'असंदिष्टः' अनुक्तः स वा गृह्णाति श्रावकनिर्बन्धे सति एतदुक्तं भवतियोऽसावाचार्येण संदिष्टः स यावन्नागच्छत्येव तावत्तेन श्रावकेणान्यसङ्घाटको दृष्टः, स च निर्बन्धे ग्राहे (निर्बन्धग्रहणे ) ग कृते सति योग्यग्रहणं - प्रायोग्योपादानं करोति । पुनश्च 'निवेय'त्ति अन्येभ्यः सङ्घाटकेभ्यो निवेदयति, यथा यदुत मया श्रावकगृहे प्रायोग्यं गृहीतं न तत्र भवद्भिः प्रवेष्टव्यम् । ततश्च 'नयणं गुरुसगासे 'त्ति तत्प्रायोग्यं गृहीत्वा गुरुसमीपं नयति तत्क्षणादेव येनासावुपभुङ्क्ते इति ।
ओ
ચન્દ્ર. : આમ આ તો વિરિતક્ષેત્રમાં જ્યાં સાધુઓ વિદ્યમાન હોતે છતેં જે વિધિ છે, તે કહી હવે અવિસરિતક્ષેત્રમાં
HL-100
म
हा
वा ॥ ९८२ ॥
स्म