________________
सनि.-११
श्रीमोध-स्थता
આ તો ગ્લાન આ પ્રમાણે કહે કે “તમે જો રહેશો તો હું જલ્દી સાજો થઈશ”. તો પછી ત્યાં રોકાય. નિર્યુક્તિ, હવે જો આગન્તુક અને સ્થાનિક બેય ગ્લાનક્રિયાને ન જાણતા હોય તો પછી બેય અજાણકારો વૈદ્યને “આગળ કહેવાશે”
में यतनाव १७४३. ॥ २८॥ =
वृत्ति : सा चेयम् - ओ.नि. : गमणे पमाण उवगरण सउण वावार ठाण उवएसो ।
आणण गंधुदगाई उट्ठमणुढे अ जे दोसा ॥७१॥ यदि ग्लानो गन्तं पारयति तत उत्सर्गेण स एव नीयते । अथ न पारयति ततोऽन्ये साधवो वैद्यसकाशे गमनं कर्वन्ति । पमाणे 'त्ति कियत्प्रमाणैर्गन्तव्यं ?, तत्रैकेन न गन्तव्यं यमदण्डपरि-कल्पनात्, न द्वौ यमपुरुषपरिकल्पनात्, न चत्वारो वाहिकपरिकल्पनात्, अतस्त्रिपञ्चसप्तभिर्गन्तव्यं, उक्तं प्रमाणं । 'उवगरण'त्ति शुक्लवासोभिर्यातव्यं, न कृष्णमलिनादिभिर्यातव्यं, उक्तमुपकरणं । 'सउण'त्ति शकुनेषु सत्सु गन्तव्यं, ते चामी 'नन्दीतूरमित्यादयः, अपशुकनेषु । तु न गन्तव्यम् । ते चैते-मइलकुचेलादयः, उक्तं शकुनद्वारम् । 'वावार'त्ति यद्यसौ वैद्यो भुङ्के एकलशाटको वा छिन्दन् किञ्चिदास्ते भिन्दन्वा ततो न प्रष्टव्यः । अथ ग्लानस्यापि गण्डकादि छेत्तव्यं ततोऽस्मिन्नेव प्रस्तावे प्रष्टव्यः, उक्तो व्यापारः।
॥२४॥