Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६६
• सूकृतास्त्रे पादानस्वरूपाः। 'मणुस्साणं' मनुष्याणाम् 'पाताला' पाताला समुद्राः व=इव 'आरिमा' अतार्याः अतीवदुस्तराः, यथाऽलयसत्त्वानां समुद्रो न लंघनीयः भवति, तथाऽल्पसत्यानां मातृपितृस्वजनादीनां पारस्परिकाः सम्बन्धाः अनुल्लंघनीयाः भवन्ति । 'जत्थ' यत्र यस्मिन् संगे 'कीवा' क्लीवा असमर्थाः कातराः पुरुषा 'किम्संति' क्लिश्यन्ति-क्लेशमनुभवन्ति विधिप्रभेदभिन्नसंसारके एवाऽऽवि. शन्ति । कथं भूतास्ते पुरुषा:-ये संसारमेव विशन्ति तत्राह-'नाइसंगेहिं मुच्छिया' ज्ञातिसंगैः पुत्रकलत्रादिसंबन्धैः मूच्छिता आसक्ताः सन्तः । स्वजनसंमर्ग: स्नेहो मनुष्याणामतिदुस्तरः समुद्र इव । अस्मिन् स्नेहे संसक्तोऽसमर्थः पुरुषार्थचतुर्थपरमपुरुषः मतिपुरुषोऽतीच क्लिश्यतीति महतां विमर्शः ॥१२॥ मूलम्-तं च भिक्खू परिनाय सम्वे संगो महासंवा।
जीवीयं नावकंखिज्जा सोचा धम्ममणुत्तरं ॥१३॥ छाया--तं च भिक्षुः परिज्ञाय सर्वे संगा महास्रवाः ।
___ जीवितं नाऽवकांक्षेत श्रुत्वा धर्ममनुत्तरम् ॥१३॥ मनुष्यों के लिये तात्कालिक अनुकूल वेदनीय है, न कि परिणाम के लिये, परिणामसमेंतो ये लम्बन्ध अल्प जीवों के लिये समुद्र के जैसे दुस्तर हैं जिनमें स्वजन संसर्ग से प्रेमवशात् आसक्त होकर कायरजन नाना प्रकार के क्लेश का अनुभव करते हैं या संसार चक्र में परिभ्रमण करते हैं ॥१२॥ ___शब्दार्थ --'भिक्खू-भिक्षुः' साधु 'तं च-तं च' उस ज्ञाति सम्बन्ध को 'परिन्नाय-परिज्ञायज्ञपरिज्ञा से अनर्थकारक जानकर प्रत्याख्यानपरिज्ञासे' छोड देवें क्योंकि 'सव्वे संगा-सर्वे संगा' सभी सम्बन्ध પાશ રૂપસંબંધ સમુદ્રની માફક અતિ દુસ્તર હોય છે. જેમ અપ પરાક્રમી સમુદ્રને પાર કરી શકતો નથી તે જ રીતે અલ્પ પરાક્રમવાળા પુરૂષને માતા-પિતા વિગેરે સ્વજનાદીઓને સંબંધ છેડવો તે ઘણો જ મુશ્કેલી ભર્યો છે કે જે સંગમાં કાયર પુરુષે દુખ ભોગવ્યા જ કરે છે. તે કાયર પુરૂષો કેવા હે ય છે? તે માટે કહે છે કે–તેઓ પુત્રકલત્રાદિ સબમાં ઘણા જ આસક્ત થઈને તેમાં જ રચ્યાપચ્યા હોવાથી પરમ પુરૂષાર્થરૂપ મોક્ષ મેળવવા પ્રયત્ન કરી શકતા નથી. અને સંસારરૂપી સમુદ્રમાં જ ભ્રમણ કર્યા કરે છે. ૧૨
સૂત્રકાર સાધુને ઉપદેશ આપતાં આ પ્રમાણે વિશેષ કથન કરે છે–
Avata-'भिक्खू-भिक्षुः' साधु 'तं च-तंच' ते ज्ञाति सधने 'परि न्नाय-परिज्ञाय परिक्षाथी सन २४ जाने प्रत्याध्यान परिज्ञाथी छाडी
भडे 'सव्वे संगा-सर्व संगाः' मा ४ सय 'महासवा-महालवा. महान