Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूझतासूत्रे मूत्रादि पिबन्तश्च नारकारी चिमालपर्यन्तम् 'चिटुंति' तिष्ठन्ति । तथा-'मनोवगया' की रणनाः स्वकीय मवशाः 'किपीमि' कृमिभिः-परमा धार्मिकाऽऽादितः परस्परोत्पादितै कौटविशेषैः 'तुम॒ति' त्रुटयन्ते कृमिद्वारा व्यथ्यन्ते । तथा च-आगमवचनम् -
'छटीपनमामु णं पुढवीसु नेरइया पहू महंनाई लोहिकुंथलबाई विउव्यित्ता अन्ननन्नरूप काय सप्तुरंगेमाणा २ अणुघायमाणा २ चिति ।' छाया-पष्ठसप्तम्योः पृथिव्यानरयिकाः अतिमहान्ति रक्तकुन्थुरूपाणि ।
विकुव्य अन्योऽन्यस्य कार्य समतुम्झायमाणाः २
(आश्लिष्यमाणाः) अनुदन्यमानाः २ तिष्ठन्ति ॥इति॥२०॥ __मूलम्-तया कलिणं पुण धम्माणं गाढोवणी अतिदुक्खधम्म।
अंदसु पकिखप्पा विहंतु देह वह सीसं सेऽभिंतीवयंति।२१॥ छाया-सदा कृत्स्नं पुनधर्मस्थानं गाढोपनीतं अतिदुक्रवधर्मम् ।
____ अन्खुबु मक्षिप्य विहस्य देहं वेधेन शीर्प तस्याऽभितास्यन्ति ॥२१॥ के विष्ठा का भक्षा और स्त्र का पान करते रहते हैं। परलाधार्मिकों द्वारा या परस्पर में उत्पादित कीडे वहां उन्हें काटते हैं और इससे
घोर वश्या होती है। आगम में कहा है-छठी और सातवीं नरकभमि में नारकजीव यात बडे बडे 'इक्तकु-थु' के रूपों की चिक्रिया करते
वे एक दूसरे के शरीर का उपहनन करते हैं ॥२०॥
शब्दार्थ-सया-सदा सर्वकाल 'सिणं पुण धम्मट्ठाण-कृत्स्नं सस्थान' नारकी जीवों के रहने का सपूर्ण स्थान उष्ण होता है
रणीयं-गाढोपनीतं' और वह स्थान निधत्त निकाचित कर्म द्वारा बारकी जीवों को प्राप्त हुआ है 'अतिदुखदम-अतिदुःख धर्मम्' છે. ત્યાં નારકે ચિરકાળ સુધી વિઠાનું ભક્ષણ અને મૂત્રનું પાન કર્યા કરે છે. પરમધામિક દ્વારા અથવા પરસ્પરના દ્વારા ઉત્પન્ન કરવામાં આવેલા
છે ત્યાં તેમને કરડયા કરે છે. આગમમાં પણ એવું કહ્યું છે કે- છઠ્ઠી
સાતમી નરકભૂમિમાં નારક જી ઘા જ મેટા મોટા “૨કતકર્થના = 0 લિકિયા કરે છે. તેઓ એક બીજાના શરીરનું ઉપહનન (ભક્ષણ)
भने
રૂપે
કરતા રહે છે. કેરા
मया-सदा सर्वस 'कसिणं पुण धम्मट्ठाणं- कृत्स्नं पुनर्घर्मस्थानम' का २९वानु सपूर्ण स्थान 8 डाय छे 'गाढोवणीय-गाढोपनीतं આ નિધત નિકાચિત કર્મ દ્વારા નારકી ઓને પ્રાપ્ત થયેલ છે.
બારકી ને રહેવાની સ અને તે સ્થાન નિધત્ત નિકાચિત ,