Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थयोधिनी टीका प्र. श्रु. अ. ७ उ. १ कुशीलवतां दोषनिरूपणम् . -६
टीका--'जे असंजए' योऽसंयतो गृहस्थः प्रबजिती चा 'आयसाएं आत्मसाताय-सात-सुखम्-आत्मनः सुखम् तदर्थम् - यः आत्मसुखमुद्दिश्याऽसयतों न 'बीयाइ हिंसई' वीजानि हिनस्ति विनाशयति । 'जाइं च बुड्रिं च विणासयते' वीजस्य जाति उत्पत्तिम् 'बुट्टि' अंकुरानन्तर जातां वृद्धि विनाशयन् 'आयदंडे' आत्मदण्डः, बीजानामुत्पत्तिवृद्धिविनाशकारी, तेन पापेन आत्मानमेव दण्डयति ___ इति वस्तुलु आत्मदण्डः 'लोए से अणजधम्मे अहाहु' लोके लोनार्यधर्मा -इति आहु स्तीथंकराः । तीर्थकरा हि एवमुक्तान्तो थे लोके हरितादिनीवाना विराधकाः, ते सर्वेऽपि अनार्यधर्माणः । ये आत्मसुखमुद्दिश्य जीवान् विराधयति तथा बीजसंवन्धिफलपुर पर्णस्यजीवानां विनाशका न तेषां बिनाशका वस्तुतः परविराधकाः आत्मानमेव विराधयन्ति तीर्थशास्तान्- अनार्वधर्माणः कथितवन्तः । तेषां विराधनेन नात्मसुखम् किन्तु विराधनाजनितपापेन दु:खमेव केवलमिति भावः ॥९॥ मूलम्-गब्भाइ मिजति बुया कुशाणा जरा परे पंचसिहा कुमारा। जुवाणगा मज्झिम थेरगाय
चयति ते आउक्खए पलीणा ॥१०॥ छाया-गर्भे म्रियन्ते ब्रुवन्तोऽब्रुवन्तश्च नराः परे पंचशिखाः कुमारा
युवानो मध्यमाः स्थविराश्च त्यजन्ति ते आयुःक्षये मलीनाः ॥१०॥ टीकार्थ-जो पुरुष अपने सुख के लिए बीज का घात करता है, वह पीज संबंधी फल, पुष्प, आदि का भी विनाशक है । ऐसा परविराधक वस्तुतः अपनी ही आत्मा की विराधना करता है । तीर्थकर उसे आनायंधी कहते हैं। उन जीवों की विराधना करने से आत्मा को सुख की प्राप्ति नहीं होती वरन् विराधनाजनित पाप ले दुःख ही होता है ॥९॥
, ટીકાથે—જે પુરુષ પોતાના સુખને માટે બી ને ઘાત કરે છે તે બી સંબંધી ફલ, પુષ્પ પત્ર આદિને પણ વિનાશક બને છે. આ પ્રકારે પાની વિરાધના કરનાર પુરુષ પિતાના આત્માની જ વિરાધના કરે છે. તીર્થકરોએ એવા પુરુષને અનાર્યધર્મી કહ્યો છે. તે જેની વિરાધના કરવાથી આત્માને સુખની પ્રાપ્તિ થતી નથી, ઉલટાં વિરાધનાજનિત પાપકર્મને કારણે દુઃખની જ પ્રાપ્તિ થાય છે. ગાથા લા
स०७३