Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
'समयार्थवोधिनी टीका प्र. श्रु. अ. ८ उ. १ वीर्यस्वरूपनिरूपणम् .६५३ ' छाया-शास्त्रमेके तु शिक्षन्ते अतिपाताय प्राणिनाम् ।
एके मन्त्रान् अधीयते प्राणाविहेटकान् ॥४॥ ...::. .. अन्वयार्थः- (एगे पाणिणं अतिवायाय) एके तु प्राणिनां जीनाम् अतिपाताय विराधनाय 'सत्थं' शास्त्र-धनुर्वेदादि 'सिक्खता' शिक्षन्ते-गृह्णन्ति, 'एगे' एके (पाणभूयविहेडिणो) प्राणभूनविकेटकान् तन प्राणाः द्वीन्द्रियाः भूतानि पृथिव्यादीनि, तेषां वि-विविधम् अनेक प्रकारकं हेटकान्-बाधकान् ‘मंते' मन्मन् 'अहिज्जती' अधीयते-पठन्तीति ॥४॥
टीका-'एगे' एके पुरुषा', रागद्वेषाऽपहतमानसाः, जीवानां विनाशकारकम् 'सत्य' शस्त्रं-खङ्गादिपहरणम्, अथवा-'सत्थं शास्त्रम्-धनुर्वेदादिकम् - "सिक्खंता'
प्रमाद्वान् एवं सकर्मक जीव का वीर्य बालवीर्य है, यही सूत्रकार दिखलाते हैं--'सत्यमेगे उ' इत्यादि।
शब्दार्थ-- 'एगे पाणिणं अतिवायाय-एके प्राणीनां अतिपाताय' कोई प्राणियों का वध करने के लिये 'सत्थं-शस्त्रम्' तलवार आदि शस्त्र अथवा धनुर्वेदादि सिक्खंता-शिक्षन्ते' सीखते हैं 'एगे-एके' तथा कोई 'पाणथ्यविहेडिणो-प्राणभूतविहेठकान्' प्राणी और भूतों को मारनेवाले 'भंते-मन्त्राल' मन्त्रों को 'अहिज्जति-अधीयते' पढते हैं॥४॥
अन्वयार्थ--कोई कोई प्राणियों की विराधना करने के लिए धनुघेद आदि शास्त्र सीखते हैं। कोई प्राणों और भूतो के लिए बाधाकारी मंत्रों का अध्ययन करते हैं ॥४॥
टीकार्थ--राग और द्वेष के कारण जिनका चित्त अभिभूत हो गया है, ऐसे हाई पुरुष जीवों का विनाश करने वाले 'लस्थ' अर्थात् खड्ग , પ્રમાદવાળા અને કર્મવાળા જીવને બાળવાર્ય છે. એજ હવે સૂત્રકાર प्रगट ४२ है. 'खत्थमेगे उ' ईत्यादि
साथ--'एगे पाणिणं अतिवायाय-एके प्राणिनां अतिपाताय' प्रालि योनी १५ ४२१। भाट 'सत्य-शस्त्रम्' तबा२ विगैरे शस्त्र अथवा धनु विगैरे 'सिम्खेता-खिक्षन्ते' शी छे, 'एगे एके' तथा 'पाणभूय विहेडियो -प्राणभूतविहेटकान्' iel मत भूताने मारवावा' 'मंते-मन्त्रान्' भत्रीने 'अहिज्जति-अधीयते' मे छे ॥४॥
અન્વયાર્થ—કઈ કઈ વ્યક્તિ પ્રાણિયોની વિરાધના (હિંસા કરવા માટે ધનુર્વેદ વિગેરે શસ્ત્રવિદ્યા શીખે છે, કેઈ વ્યક્તિ પ્રાણ અને ભૂતોને બાધા કારક મંત્રોને અભ્યાસ કરે છે. પાકા
ટીકાઈ_રાગ અને દ્વેષના કારણે જેઓનું ચિત્ત પરાજીત થયેલ છે, એવા કઈ પુરૂષ અને નાશ કરવાવ’ : અર્થાત્ ખગ વિગેરે