Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 717
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ८ उ. १ वीर्यस्वरूपनिरूपणम् ७०३ 'सबसो' सर्वशः-सर्वा, अपि क्रिया, 'सफलं होई' सफलं भवति, फलेन कर्मबन्धनेन युक्तं तदीयं पराक्रान्तमिति ॥२२॥ वालवीर्यवतः पराक्रान्तं दर्शयित्वा तदनु पण्डितवीर्यवन्तमधिकृत्य शास्त्रकारः कथयति-'जे य बुद्धा' इत्यादि। मूळम्- य बुद्धा महाभागा, वीरों संमत्तदसिंणो। सुद्धं तेर्सि परवंतं, अफलं होइ सव्वसो ॥२३॥ छाया-ये च बुद्धा महाभागाः, वीराः सम्यक्त्वदर्शिनः । शुद्धं तेषां पराक्रन्त, मफलं भवति सर्वशः ॥२३॥ जाता है, उसी प्रकार तप भी विभिन्न स्थानों में विभिन्न प्रकार का फल प्रदान करता है। यही कारण है कि मियादृष्टियों का पराक्रम अर्थात् मिथ्यादृष्टियों की सय क्रिया कर्मबन्धन रूप फल को उत्पन्न करता है.।२२॥ बालवीर्यवान् के पराक्रम को दिखलाफर शास्त्रकार अब पण्डित. वीर्यवान् के विषय में कहते हैं-'जे य बुद्धा' इत्यादि । ... शब्दार्थ-'जे य-ये च' जो लोग 'बुद्धा-घुद्धाः' पदार्थ के सच्चे स्वरूप को जाननेवाले 'महाभागा-महाभागाः' बडे पूजनीय 'वीरावीराः' कर्मविदारण करने में निपुण 'संमत्तदंसिणो-सम्यक्त्वदर्शिनः' नया सम्यकदृष्टि तसिं परक्कंतं-तेषां पराक्रान्तम्' उनका उद्योग 'सुद्ध-शुद्धम्' निर्मल 'सव्यसो अफलं होइ-सर्वशः अफलं भवति' और सब प्रकरसे अफल अर्थात् कर्मका नाशरूप मोक्ष के लिये होता है ॥२३॥ રીતે તપ પણ જુદા જુદા સ્થાનેમાં જુદા જુદા પ્રકારનું ફળ આપે છે. એજ કારણ છે કે મિથ્યા દષ્ટિવાળાઓનું પરાક્રમ અર્થાત મિથ્યા દૃષ્ટિઓની બધી જ ક્રિયા કર્મબન્ધ રૂ૫ ફળને જ ઉત્પન્ન કરે છે મારા બાલવીર્યવાનના પરાક્રમને બતાવીને શાસ્ત્રકાર હવે પંડિત વીર્યવાનના समयमा ४थन ४रे छे.-'जे य बुद्धा' त्याल शहाथ-'जे य-ये च' रे । 'बुद्धा-बुद्धाः पार्थना साया २१३५ने नावावा. 'महाभागा-महाभागाः' घg पूशनीय 'वीरा-वीराः' मन विहा२९५ ४२वामां ण 'संमत्तदसिणा-सम्यक्त्वदर्शिनः' तथा सभ्यः ष्ट. पामा छ, 'तेसि परकी-तेषां पराक्रान्तम्' तेभाना योग 'सुद्ध-शुद्धम्' निभ 'सव्वसो अफल हाई-सर्वशः अफल भवति' भने मची रीते म३१ अर्थात् કર્મના નાશરૂપ સેક્ષને માટે થાય છે, કારણ

Loading...

Page Navigation
1 ... 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730