Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र.श्रु. अ.८ उ.१ वीर्यस्वरूपनिरूपणम्
रहितं तत् अफलं पापफलाजनकं भवति निर्जरार्थमेव सर्व भवतीति भावः। सम्यक्त्वतां सर्वमेव संयमनुपःप्रधानमनुष्ठानं भवति संयमास्याऽनाश्रवरूपत्वात, तथा-तपपो निराफलकत्वात् । तथोक्तं भगवता भगवत्याम्
'संजमे अणण्यफले तवे चोदाणफले' ।।इत२३॥ मूलम्-तेसि वि तेवो जसुद्धो, निखंता जे महाकुला। "
जन्नेवल्ले बियाणंति, न लिलोगं पवेजइ ॥२४॥ छन्गा--तेपा मपि तपो न शुद्धं, निष्क्रान्ता ये महाकुलाः ।
यन्नै ऽन्ये विजानन्ति, न श्लोक प्रवेदयेत् ॥२४॥ अनुष्ठान शुद्ध कपायादि दोपों से रहित और निर्जरा के लिए ही होता है। सम्यक्स्वधान् पुरुष का सभी अनुष्ठान संयम तप प्रधान होता है, भगवती सूत्र में भगवान ने कहा है
'संयम का फल आअव का रुक जाना है और तप का फल कर्म की निर्जरा होना है ॥२३॥ 'तेसिं वि तको ण सुद्धो' इत्यादि ।
शब्दार्थ--'तेसि वि तवो ण सुद्धो-तेषामपि तपो न शुद्धं' उनका तप भी शुद्ध नहीं है 'जे महाकुलानिवखं वा-ये महाकुलाः निष्क्रान्ताः' जो महाकुल वाले प्रत्रज्यालेकर पूजा सत्कार के लिये तप करते हैं 'जन्नेवन्ने वियाणति-यत् नैव अन्ये विजालन्ति' इसलिये दानमें श्रद्धा रखनेवाले दूसरेलोग जिसमें जाने नहीं, इस प्रकार आत्मार्थी को तपયન, યમ, નિયમ વિગેરે અનુષ્ઠાન શુદ્ધ એટલે કે કષાય વિગેરે દેશોથી રહિત અને નિજ આપવાવાળા જ હોય છે સમ્યક્ત્વવાળા પુરૂષના સઘળા અનુષ્ઠાને સંયમ અને તપ પ્રધાન જ હોય છે ભગવતીસૂત્રમાં ભગવાને કહ્યું છે કે-સંયમનું ફળ આસવને રોકવું તે છે. અને તપનું ફળ કર્મની નિર્જ થવી તે છે. ૨૦
'वेसि वि तो ण, सुद्धो' छत्यादि
शा-'तेनि वि तवा ण सुद्धो-तेषामपि तपो न शुद्धं'. तेभनु त५ ५४ शुद्ध नथी. 'जे महाकुला निक्खना-ये महाकुलाः निष्काम्ता: २ महाड वा प्रवृत्या सधन लसाने माटे त५ ४२ छ, 'जन्नेवन्ने वियाणवियत् नैव विजानन्ति' तथा दानमा श्रद्धा वाणा भी
नही सू० ८९