Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 727
________________ ७१३ समयार्थबोधिनी टीका प्र. शु. अ. ८ उ. १ वीर्यस्वरूपनिरूपणम् अन्वयार्थ:--'झाणजोगं) ध्यानयोग-ध्यानं मनोनिरोधलक्षणं धर्मध्यानादिकम् , तत्र योगः-विशिष्टमनोवाकायव्यापार स्तम् (समाहर्ट्स) समाहत्य-सम्यगुपादाय (सनसो कार्य विउसेज्ज) सर्वशः-सर्वप्रकारेण कायंदेहमकुशलयोगपवृत्तं ब्युस्टजेत्-परित्यजेत् (तितिक्ख परमं णच्चा) तितिक्षां-परीषदोपसर्गसहनलक्षणां परमां-प्रधानां ज्ञात्या (आमोक्खाय परिवहर्जासि) -आमोक्षायमोक्षपर्यन्तम् अशेषकर्मक्षयो यावद्भवेत्तावत्पर्यन्तं परिव्रजेद-संयमानुष्ठानं कुर्यात् (तिवेमि) इति त्रीमि ॥२६॥ टीमा--अध्ययनार्थमुपसंहरन्नाह-'झाणजोग' इत्यादि । 'झाणं' ध्यानम्मनसो निरोधस्वरूपम्, धर्मध्यानादिकं वा-तस्मिन् ध्याने योग:-विलक्षणमनोचाकायव्यापारा, तं तादृशं ध्यानयोगम् समाहटु' समाहृत्य-सम्यगुपादाय काय' शरीरम्-अकुशलकाययोगप्रवृत्तम् 'विउसेज्ज' व्युत्सृजेत्-परित्यजेत् । 'सबसो' सर्वता सर्वप्रकारेण कस्यापि-कथमपि यथा पीडा न भवेत् । तथा हस्तपादादि व्यापारयेत् । तया-'तितिक्खं तितिक्षा-शान्ति परी पहोपसहनस्वरूपाम् 'परम' - अन्वयार्थ-ध्यानणेग को सम्यक् प्रकार से ग्रहण करके, पूर्ण-रूपेण-काय का व्युत्सर्ग करे अर्थात् शरीर को अकुशल व्यापार में प्रवृत्ति न होने दे।-तितिक्षा अर्थात् विविध प्रकार के परीषहों और उपसर्गों -संबंधी सहिष्णुता को उत्तम समझ कर समस्त कर्मों का क्षय जब तक न हो जाय तब तक संयम का पालन करे । त्ति बेमि-ऐसा मैं कहता हूँ ॥२६॥ टीकार्थ-अध्ययन के अर्थ का उपसंहार करते हुए सूत्रकार कहते हैं-ध्यान अर्थात चित्त के व्यापार के विरोध या धर्मध्यान-आदि-में-योग को धारण कर के. अकुशल व्यापार में प्रवृत्त शरीर का परित्याग करे। અન્વયાર્થ– સારી રીતે ધ્યાનયોગને ગ્રહણ કરીને પૂર્ણરૂપથી કાયને ત્યાગ કરે. અર્થાત્ શરીરને અકુશલ પ્રવૃત્તિમાં પ્રવૃત્ત બનવા-ન છે. તિતિક્ષા ' અર્થાત્ અનેક પ્રકારના પરીષહ અને ઉપસર્ગ સંબંધી સહિષ્ણુ પણાને ઉત્તમ સમજીને સમસ્ત કર્મોને ક્ષય "જયાં સુધી ન થાય ત્યાં સુધી - સંયમનું यासन ४२ 'त्ति “बेमि' 241-प्रमाणे छु ॥२६॥ ટીકાથ-અધ્યયનના અર્થને ઉપસ હાર કરતા કહે છે કે-ધ્યાન અથવા • ચિત્તના વ્યાપારને નિરોધ (રોકવું) અથવા ધર્મધ્યાન વિગેરેમાં રોગને ધારણ કરીને, અકુશળ વ્યાપારમાં પ્રવૃત્ત શરીરને ત્યાગ કર. પિતાના सु० ९०

Loading...

Page Navigation
1 ... 725 726 727 728 729 730