Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 700
________________ .. . . सुभकृता कताइधुत्रे कच्छप: स्वास्यवं स्वशरीरे संकोचयति, तद्वत् तथा विज्ञाय विद्वान् मरणसमयेऽशरणं स्वकीयाऽसदनुष्ठान स्वस्मिन् धर्मध्यानभावनया संकोचयेत् ॥१६॥ मूलम्-साहरे हत्थ पाए य मणं पंचिंदियाणि य। · . पावकं च परिणामं भालादासं च तारिसं ॥१७॥ . छाया- 'संहरेद्धस्तौ पादौ च मनः पञ्चन्द्रियाणि च। . पापकं च परिणामं भाषादोषं च तादृशम् ॥१७॥ ... . अन्दयार्थ:- (हत्थपाए य साहरे) हस्तौ च पादौ संकोचयेत् 'मणं पंचितो अपने शरीर में संकुचित कर लेता है, (ऊर्णनाभि नामक कीट के समान) उसी प्रकार विज्ञान पुरुष अनिवार्थ भरण का समय आया जानकर धर्मध्यान की भावना से असद अनुष्ठान को त्यागदे । ॥१६॥ . 'साहरे हत्यपाए 2' इत्यादि। शब्दार्थ-'हस्थ पाए साहरे-हस्ती पादौ च संहरेत् साधु अपनेहाथ पैरको संकुचित स्थिर' रखे 'मणं पंचे दियाणि य-मन पञ्चेन्द्रियाणि च और मन तथा पांचइन्द्रियों को भी उनके विषयों से निवृत्त रक्खे 'पादकं च परिणामं-पापकं परिणाम तथा पापहप परिणाम और 'तारिस मासादसिं च-तादृशं भाषादोषं च तथा पापरूप परिणाम और-पापमय भाषादोष भी बनित करे ॥१७॥ ___ अन्ययार्थ-हाथों को, पगों को, पांचों इन्द्रियों को, पापमय પિતાના અંગોને પોતાના શરીરમાં સમાવી લે છે સંકેચી લે છે, (ઉના સના કીડની જેમ) એજ પ્રમાણે વિદ્વાન પુરૂષ અનિવાર્ય મરણને સમય આવેલે જાણીને ધર્મધ્યાનની ભાવનાથી અસત્ એવા અનુષ્ઠાનને त्याग ४२, ॥१९॥ 'साहरे हत्थपाए य' त्या शा---'इत्थपाए सोहरे-हस्तौ पादौ च संहरेत् ! साधु पोताना थ गने सथित (स्थि२) राणे 'मणं पंचे दियाणि य-मनः पञ्चेन्द्रियाणि च' तथा भन भने पाये ।न्द्रियाने ५ तमना विषयाथी निवृत्त राणे 'पावकं च परिणाम-पापकं परिण'मं' तथा ५१५३५ परिणाम भने 'मारिसं भासादासचतदर्श भाष देप च' तथा ५।५३५' परिणाम भने ५५ भय भाषाहापना પણ ત્યાગ કરે ૧૭ના અન્વયાર્થ-હાથને, પગોને, મનને પાંચે ઈન્દ્રિયોને પાપમય અથવ

Loading...

Page Navigation
1 ... 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730