Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. शु. अ. ८ उ. १ वीर्य स्वरूपनिरूपणम्
मूलम् - पाणे य णाइत्राएजा अदिन्नं पिय नादए । सादियं णं मुलं बूर्या एस धम्मे बुसीमओ ॥ १९ ॥ छाया -- प्राणांश्च नातिपातयेत् अदत्तमपि च नाऽऽददीत । सादिकं न मृषा ब्रूया देव धर्मो मतः ॥ १९ ॥
अन्वयार्थः - (पाणे य णाइवाज्जा) प्राणान् पद्विधजीवनिकायान नावि पाठयेत् - न विराधयेत् (अद्दिन्नं पि य णादए ) च पुनः अदत्तमपि नाददीत - परे णादत्तं दन्तशोधनमात्रमपि न गृहीयात् (सादियं मुसंण वूया) सादिकं मायां कृत्वा मृषा न ब्रूयात् (बुमीमओ एस धम्मे) वृषिमतः - संयमिनः तीर्थंकरस्य वा प्रानिर्दिष्टो धर्मः श्रुत वारित्ररूप इति ॥ १९ ॥
६९३
ज्ञानी पुरुष सुख भोग आदि की अभिलाषा न करे । कषायों को त्याग कर सदैव समभाव के ही अनुष्ठान में
'पाणे य णाइवाएज्जा' इत्यादि ।
तथा क्रोधादि तत्पर रहे | १८ |
शब्दार्थ - 'पाणे य णाइवाएज्जा - प्राणान नातिपातयेत्' प्राणियों को घात न करे 'अदिन्नं पि य णादए- अदत्तमपि च नाददीत' न दी हुई चीज न लेवें' 'सादियं मुस ण वूया - सादिकं मृषा न ब्रूयात्' माया करके मिथ्या न बोले 'बुस्लीमओ एस धम्मे वश्यस्य एषः धर्मः' जितेन्द्रिय पुरुषको यही धर्म है ॥ १९ ॥
अन्वयार्थ - प्राणियों की हिंसा नहीं करनी चाहिए, अदत्तादान अर्थात् पर के द्वारा विना दिये हुए तृणमात्र भी नहीं ग्रहण करना
વિચાર કરીને જ્ઞાની પુરૂષે સુખ ભાગ વિગેરેની ઇચ્છા કરવી નહી, તથા ક્રોધ, માન માયા અને લાભના ત્યાગ કરીને હરહમેશા સમભાવના અનુષ્ઠાનમાં તત્પર રહેવુ જોઇએ. ।।૧૮।
'पाणे च णाइवापज्जा' इत्यादि
शब्दार्थ–‘पाणे य नाइत्रापज्जा - प्राणान् नातिपातयेत्' आयोनो धात न 'अदिन्नपि य णादए - अदत्तमपि च नाऽऽद्दीत' भाच्यां विनानी थीं न से ' सादियं मुसंण वूया - सादिकं मृपा न ब्रूयत्' भाया उरीने उठून मोसे 'बुसीमओ एस धम्मे - वश्यस्य एष धर्म" तेंन्द्रिय पुषा न धर्म छे. ॥१॥ અન્વયા પ્રાણીયાની હિ'સા કરવી ન જોઈએ. અદત્તાદાન-અર્થાત્ અન્યદ્વારા આપ્યા વિના એક તૃણમાત્ર પણ લેવું ન જોઇએ. માયા કરીને