Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 714
________________ सूत्रकृता सूत्रे ७०० - :- छाया ये चाऽबुद्धा महाभागा वीरा असम्यक्त्वदर्शिनः । अशुद्धं तेषां पराक्रान्तं सफलं भवति सर्वशः || २२ ॥ अन्वयार्थः -- (जे याबुद्धा) ये चाऽबुद्धा: - धर्मं प्रति अविज्ञातपरमार्थाः ( महाभागा ) महाभागा :- जगत्पूजनीयाः (वीर) वीरा:- सुभटा, अपि (असमसिनो ) असम्यक्त्वदर्शिनः - मिध्यादृयः सन्ति तदा - ( तेर्सि परक्कतं असृद्धं) सेषां बालानां तपो दानादिषु पराक्रान्तं पराक्रमणमुद्यमरूपम् तत् अशुद्धम् - विशुद्धिकारि प्रत्युत कर्मबन्धनाय (सन्सो सफलं हो६) सर्वशः- सर्वप्रकारेण फलं कर्मा भवतीति ॥२२॥ 'जे य बुद्धा' इत्यादि । शब्दार्थ - - ' जे याऽबुद्धा-ये चाऽबुद्धाः ' जो पुरुष धर्म के रहस्यको नहीं जानते हैं 'महाभागा - महाभागाः किन्तु जगत् में पूजनीय माने जाते हैं 'वीरा असंमत्तदंसिणो- वीराः असम्यक्त्वदर्शिनः' एवं शत्रु की सेना को जीतनेवाले वीर है 'तेसि परक्कतं असुद्धं तेषां परा 'कान्तम् अशुद्धम्' उनका तपदान आदि में उद्योग अशुद्ध है 'सवचसो सफल होइ-सर्वशः सफलं भवति' और वह कर्मबन्ध के कारणरूप होता है ||२२|| अन्वयार्थ--जो पुरुष जगत्पूजनीय हैं, वीर हैं किन्तु धर्म के परमार्थ को नहीं जानते और मिथ्यादृष्टि हैं, उनका तप दान आदि अशुद्ध है और वह कर्मबन्ध रूप फल का जनक है ॥२२॥ 'जे याबुद्धा' त्याहि शब्दार्थ –'जे याऽबुद्धा-ये चाऽबुद्धाः ' > પુરૂષ ધર્મના રહસ્યને જાણુતા नथी 'महाभागा - महाभागाः' परंतु गतभां पूननीय मानवामां आवे छे. वीरा असमत्तद् सिणो- वीराः असम्यक्त्वदर्शिनः' तथा शत्रुनी सेनाने कृतवावाजा वी२ छे, 'तैसि परकंतं असुद्धं तेषां पराक्रान्तम् अशुद्धम्' तेमने। तय, हान विगेरेमां द्योग अशुद्ध छे. 'सव्वसा सफलं हे । इ- सर्वशः खफलं भवति' भने તે ક ખંધના કારણરૂપ થાય છે' ારા અન્વયા – જે પુરૂષા જગપૂજનીય છે, વીર છે, પરંતુ ધનાપરમાને જાણતા નથી. અને મિથ્યા દૃષ્ટિવાળા ઢાય તેએનું તપ, દાન, વિગેરે અશુદ્ધ કહેવાય છે, અને તે કમ બન્ધુરૂપ ફળ આપનારૂં છે. રા

Loading...

Page Navigation
1 ... 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730