Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. शु. अ. ८ उ. १ वीर्यस्वरूपनिरूपणम्
६९५
,
एषः प्राक्ारिदर्शितः श्रुतचारित्राख्यः, वृपिमतः तीर्थकरस्यायं धर्मः । अथवा जितेन्द्रियस्यायं धर्मः । प्राणिहिंसां न कुर्यात्, अदत्तं न आददीत । सकपट सृषावादं न वदेत्, अयं धर्मो जिनेन्द्रस्येति संक्षिप्तार्थः ॥ १९ ॥ मूलम् -- अतिक्रमं तु वायाए मणसो विन पत्थए । सओ संबुडे दंने आयाणं सुसमाहरे ॥२०॥ छाया - अतिक्रमं तु वाचा मनसापि न पार्थयेत् ।
सर्वतः संवृतोदान्तः आदानं सुसमाहरेत् ||२०||
पूर्वोक्त श्रुतचारित्र रूप धर्म वय अर्थात् अपनी आत्मा को वशीभूत करने वाले पुरुष प्रधान तीर्थकरों का है । अथवा यह धर्म जितेन्द्रिय का है ।
भावार्थ यह है कि प्राणियों को हिंसा न करे, अदत्त को ग्रहण न करे और कपटयुक्त मिथ्याभाषण न करे, यह जिनेन्द्र का धर्म है । १९ । 'अइमं तु वायाए' इत्यादि ।
शब्दार्थ -- 'अइक्कमंतु अतिक्रमन्तु' किसी जीव को पीडा पहुंचाने की 'वाया - वाचा' वाणी से 'संगसा वि-मनसापि मनसे भी 'न पत्थए न प्रार्थयेत्' इच्छा न करे 'सन्दओ संबुडे - सर्वतः संवृतः ' परंतु बाहर और भीतर दोनों ओर से गुप्तर हे 'दंते - दान्तः' तथा इन्द्रियों का दमन करता हुआ साधु 'आयाणं - आदानम्' सम्यक ज्ञानादि मोक्ष के कारणको 'सुसमाहरे - सुसमाहरेत्' ग्रहणकरे ||२०||
પહેલાં કહેલ શ્રુત ચરિત્ર રૂપધમ વસ્યું અર્થાત્ પેાતાના આત્માને વશ કરવાવાળા પુરૂષ શ્રેષ્ઠ એવા તીર્થંકરાનેા છે. અથવા તેા આ જીતેન્દ્રિ
"यंनो धर्म छे.
-1
કહેવાના ભાવ એ છે કે-પ્રાણિયેની હિંસા કરવી નહિ, વિના આપેલ વસ્તુને લેવી નહીં અને કપટવાળું મિથ્યા ભાષણુ (સત્ય)ન મેલે આ જીનેન્દ્ર દેવે મતાવેલ શ્રેષ્ઠ ધમ છે. ૧૯૫
'अइकमं तु वायाए' इत्याहि
शब्दार्थ–‘अइकमं तु-अतिक्रमन्तु' अर्ध वने 'वायांए - वाचा' वाणीद्वाणा, मणसा वि-मनसापि' भनथी
थीडा यहांथाउषानु
। 'न पत्थर - न प्रार्थ
येत्' ४२छा न १रे 'सव्वओ संबुडे - सर्वतः संवृतः' परंतु महार भने हर मन्ने तरथी गुप्त रखें 'देवे - दान्तः' 'तथा न्द्रियां हमन तो मेवा साधु ‘आयाणं-आदानम्' सभ्य ज्ञान विशेरे 'भाना
ने 'सुखमाहु
! सुसमाहरेत् यु ४२ ॥२०॥
1