Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 702
________________ सूत्रकृतागसूत्रे सोऽन्तःकरणस्यापि - अपदतुष्ठानेभ्यो विरतिं कुर्यात् । मनसापि कमपि पदार्थ न सेवेत । 'पावकं च परिणाम' पापकं च प्राणातिपातादिरूपं परिणामम्, तथा - 'दारिस' तादृशं पापरूपम् 'भासादोर्स' भाषादोपं च संहरेंद, मनोवाक्कायगुप्तः सन् दुर्लभं सहसे पण्डितमरणं वा अशेषकर्मक्षयार्थ सम्यगनुपालयेदिति ॥ १७ ॥ मूलम् - अणुं माणं व सायं च तं पडिनाय पंडिएं । सातगावणिहुए जैवसंगी घरे ॥ १८ ॥ छाया -- अणु मानं च मायां च तत्परिज्ञाय पण्डितः । साता गौरवनिभृत उपशान्तोऽनीहवरेत् ॥ १८ ॥ .६८८ केवल बाह्य इन्द्रियों के विषय से ही उपरत न हो परन्तु अन्तःकरण मन को भी असत् अनुष्ठान से विरत करले । मन से किसी परपदार्थ का सेवन न करे, अप्रशस्त संकल्प विकल्प न करे, जीवन मरण 'की कांक्षा न करे । रागद्वेष न करे । पापरूप परिणाम को तथा भाषा संबंधी दोषों को भी त्याग दे । तात्पर्य यह है कि मन, वचन और काय का गोपल करके, दुर्लभ संयम को प्राप्त करके समस्त कर्मों का क्षय करने के लिए पण्डितमरण का सम्यक् प्रकार से पालन करे ॥ १७ ॥ 'अणुंमाणं च मायं च' इत्यादि । शब्दार्थ - 'अणुं माणं च मायं च अणुं मानं च 'माथां च' साधु थोड़ा भी मान और माया न करे 'तं परिण्णाय तत्परिज्ञाय' मान और माया का बुरा फल जानकर 'पडिए - पण्डितः' विद्वान् पुरुष 'सातागार - નહીપણુ અન્તઃકરણ અને મનને પણ ખેટા અનુષ્ઠાનેાથી રોકી દે મનથી કાઈના પણ પારકા પદાર્થનું સેવન ન કરવુ.. મપ્રશસ્ત સલ્પ વિકલ્પ કરવા નહીં જીવન મરણની ઈચ્છા ન કરે. રાગદ્વેષ ન કરે. પાપપ પરિણામને અથવા ભાષા સંબંધી દોષાને પણ ત્ય ગ કરે. કહેવાનુ' તાત્પય એ છે કે–મનવચન, અને ક્રાયનું ગેપન (છુપાવ્) કરી ને ફૂલભ એવા સથમને પ્રાપ્ત કરીને સઘળા કર્મોને ક્ષય કરવા માટે પતિ મરજીનુ' સારી રીતે પાલન કરવુ. ll૧૭ણા अणुं माणं च मायं च' इत्याहि शब्दार्थ - 'समाणं च अणुं मानं च मायां च' साधु थोडु' पशु भान अने भायायार न राजे 'तं परिण्णाय तत्परिज्ञाच' भान भने भायानुं राम ज

Loading...

Page Navigation
1 ... 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730