Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृतागसूत्रे
सोऽन्तःकरणस्यापि - अपदतुष्ठानेभ्यो विरतिं कुर्यात् । मनसापि कमपि पदार्थ न सेवेत । 'पावकं च परिणाम' पापकं च प्राणातिपातादिरूपं परिणामम्, तथा - 'दारिस' तादृशं पापरूपम् 'भासादोर्स' भाषादोपं च संहरेंद, मनोवाक्कायगुप्तः सन् दुर्लभं सहसे पण्डितमरणं वा अशेषकर्मक्षयार्थ
सम्यगनुपालयेदिति ॥ १७ ॥
मूलम् - अणुं माणं व सायं च तं पडिनाय पंडिएं ।
सातगावणिहुए जैवसंगी
घरे ॥ १८ ॥
छाया -- अणु मानं च मायां च तत्परिज्ञाय पण्डितः । साता गौरवनिभृत उपशान्तोऽनीहवरेत् ॥ १८ ॥
.६८८
केवल बाह्य इन्द्रियों के विषय से ही उपरत न हो परन्तु अन्तःकरण मन को भी असत् अनुष्ठान से विरत करले । मन से किसी परपदार्थ का सेवन न करे, अप्रशस्त संकल्प विकल्प न करे, जीवन मरण 'की कांक्षा न करे । रागद्वेष न करे । पापरूप परिणाम को तथा भाषा संबंधी दोषों को भी त्याग दे । तात्पर्य यह है कि मन, वचन और काय का गोपल करके, दुर्लभ संयम को प्राप्त करके समस्त कर्मों का क्षय करने के लिए पण्डितमरण का सम्यक् प्रकार से पालन करे ॥ १७ ॥
'अणुंमाणं च मायं च' इत्यादि ।
शब्दार्थ - 'अणुं माणं च मायं च अणुं मानं च 'माथां च' साधु थोड़ा भी मान और माया न करे 'तं परिण्णाय तत्परिज्ञाय' मान और माया का बुरा फल जानकर 'पडिए - पण्डितः' विद्वान् पुरुष 'सातागार
- નહીપણુ અન્તઃકરણ અને મનને પણ ખેટા અનુષ્ઠાનેાથી રોકી દે મનથી કાઈના પણ પારકા પદાર્થનું સેવન ન કરવુ.. મપ્રશસ્ત સલ્પ વિકલ્પ કરવા નહીં જીવન મરણની ઈચ્છા ન કરે. રાગદ્વેષ ન કરે. પાપપ પરિણામને અથવા ભાષા સંબંધી દોષાને પણ ત્ય ગ કરે. કહેવાનુ' તાત્પય એ છે કે–મનવચન, અને ક્રાયનું ગેપન (છુપાવ્) કરી ને ફૂલભ એવા સથમને પ્રાપ્ત કરીને સઘળા કર્મોને ક્ષય કરવા માટે પતિ મરજીનુ' સારી રીતે પાલન કરવુ. ll૧૭ણા
अणुं माणं च मायं च' इत्याहि
शब्दार्थ - 'समाणं च अणुं मानं च मायां च' साधु थोडु' पशु भान अने भायायार न राजे 'तं परिण्णाय तत्परिज्ञाच' भान भने भायानुं राम ज