Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
आज
समयार्थवोधिनी टीका प्र.श्रु. अ. ८ उ.१ वीर्यस्वरूपनिरूपणम् कामभोगांश्च 'समारभे समारभन्ते-लेवन्ते, परवञ्चनयाऽन्यदीर्यधनादिभिः कामभोमादीनां सेवनं कुर्वन्ति । तथा-भायसायाणुगामिणो' 'आत्मशीतानुगार मिनः-आत्मनः कृते सातं सुखं तदनुगामिना, कषायकलुषितान्तरात्माना
आत्मनः सुखं लक्षीकृत्य अन्येषां प्राणिनाम् । 'हंता' हन्तार:-विराधयितार 'छेत्ता' छेत्तारः-छेदनकतारो भवन्ति । कर्णनासिकादीनाम् 'पमित्त प्रकर्तः यितारः पृष्ठोदरादीनाम | आत्मसुखार्थ हननादिव्याधारं कुर्वन्ति, इति ॥५॥...
इननच्छेदनादिकं केन प्रकारेण कुर्वन्ति, तदेव सूत्रकारो दर्शयति-'मणसा: पचसा चेव' इत्यादि। मूलम्-संगला वचला चेव कायसा चेत्र अंतैलो। ..
आरओ परओ वावि दुहा कि य असंजया ॥६॥ छाया--मनसा वचप्ला चैव कायेन चैव अन्तशः।
--- आरतः परतो वापि द्विधाऽपि चाऽनयताः ॥६॥ अपहरण करते हैं और कामभोगों का सेवन करते हैं, . अर्थात् दूसरे के धन आदि ले कामभोगों को भोगते हैं। तथा अपने ही..सुख के लिए प्रयत्न करनेवाले वे कषाय से कलुषित चित्त होकर अन्य प्राणियों की विराधना करते हैं, उनके कान नाक आदि का छेदन करते.पी. पेट आदि को चीरते या काटते हैं । अपने ही सुख के लिए. वे यह सय पाप क्रियाएँ करते है ॥५॥
- वे इस प्रकार हनन एवं छेदन आदि करते हैं, सूत्रकार यह दिखलाते हैं-'मणसो वचला चेव' इत्यादि। __शब्दार्थ-असं जया-असंयताः, असंयमी पुरुष 'मणसा-वचसा. चेव कायला-मनसा वचता चव कायेन' मन, वचन और कार्यसे હરણ કરે છે, અને કામોનું સેવન કરે છે, અર્થાત બીજાઓના ધન વિગેરેથી કામગ ભેગવે છે, અને પિતાને જ સુખ માટે પ્રયત્ન કરનારા . તેઓ કષાયથી મલિન ચિત્ત વાળા થઈને બીજા પ્રાણિની વિરાધના-હિંસા ४३ छ, अन-न विगैरेनु छैन ४२ छ, पी8 (ii) पेट मेरे चा३... તેઓ પિતાના જ સુખ માટે આવા પ્રકારની પાપક્રિયાઓ કરતા રહે છે. આપણા
તેઓ હનન અને છેદન કઈ રીતે કરે છે ? વિગેરે બતાવતાં સૂત્રકાર 'मणसा पचसा चेव' गाथा ४. छ.
va---'असंजया-असंयतः' मसयभी ५३५ 'मणमा वसा 'पेवर कायसा-मनसा वचसा च कायेन' भन, वयन भने यथा 'अंतसो-अन्तश:
"
-
-
-