Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६७४
सूत्रकृताङ्गसूत्रे विपये मनागपि सन्देहो नास्ति । अवश्यं तादृशस्थानस्य पछतः । तथा-'गायएहि' ज्ञातकै 'सुद्दीहि य मुहृद्मिश्च 'अयं वासे' अयं वासोऽस्थितिः सोऽपि-'अणियत्ते' अनियतः:-अनित्या, बान्धवादिथिरकत्र परिदृश्यमानो योऽयं वासः, सोऽप्यनित्य एव । तथा चोक्तम्
'अशाश्वतानि स्थानानि सर्वाणि विवि चेह च !
देवाऽसुरमनुष्पाणा मृद्धयश्च सुखानि च ॥१॥ अपि च- सुचिरतरमुचित्वा बान्धवै विधयोगः,
सुचिरमपि हि रन्त्या नास्ति योगेषु तृप्तिः । सुचिरमपि सुपुटं याति नाशं शरीरं,
सुचिरमपि विचिन्त्यो धर्म एक सहायः ॥१॥ देवासुरमनुष्याणां सर्वाणि स्थानानि ऋडचादिकानि च अनियतानि भवन्ति, चिरकालं वान्धवैः सह वसन्नपि ततो वियोगो अति चिरकालं रन्त्वाऽपि के लिए अवकाश नहीं है । ज्ञातिजनों और सुहृद्जनों का जो सहवास है, वह भी अनित्य है, सदैव रहने वाला नहीं है। कहा भी है'अशाश्वतानि स्थानानि हत्यादि ।
_ 'समस्त स्थान अशाश्चान है, चाहे वे देवलोक में हो, चाहे इस मनुष्यलोक में हों । देषों, असुरों और मनुष्यों की समस्त ऋद्धियां
और समस्त सुख भी अशाचर हैं। और भी कहा है-'सुचिरतरमुषित्वा' इत्यादि। । 'यन्धु घान्धवों के साथ विरकार पर्यन्त निवास करने पर भी
आखिर वियोग होता ही है। चिरकाल (बहतकाल) तक भोग भोगने લેશમાત્ર પણ સ શયને અવકાશ રહેને નથી. જ્ઞાતિજને અને મિત્રજનેનો જે સહવાસ છે, તે પણ અનિત્ય જ છે. તે હમેશા રહેવાવાળે હોતો નથી. ४यु ५ छ -'भशाश्वतानि स्थानानि' इत्यादि
“સઘળા સ્થાનો અશાશ્વત છે. ચાહે તે દેવકમાં હોય અથવા ચાહે તે મનુષ્ય લેકમાં હોય કે, અસુરો, અને મનુબેની સઘળી ઋદ્ધિ અને સઘળું સુખ પણ અશાશ્વત છે. . भी पशु घुछे हैं-'सुचिरतरसुपित्वा०' ७० मधुवनी साथे सांमा કાળ સુધી નિવાસ કરવા છતાં પણ આખરે વિયેગજ થાય છે, ચિરકાળ (લાંબા કાળ સુધી ભેગ ભેગવવા છતાં પણ ભેગેથી તૃપ્તિ થતી