SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ ६७४ सूत्रकृताङ्गसूत्रे विपये मनागपि सन्देहो नास्ति । अवश्यं तादृशस्थानस्य पछतः । तथा-'गायएहि' ज्ञातकै 'सुद्दीहि य मुहृद्मिश्च 'अयं वासे' अयं वासोऽस्थितिः सोऽपि-'अणियत्ते' अनियतः:-अनित्या, बान्धवादिथिरकत्र परिदृश्यमानो योऽयं वासः, सोऽप्यनित्य एव । तथा चोक्तम् 'अशाश्वतानि स्थानानि सर्वाणि विवि चेह च ! देवाऽसुरमनुष्पाणा मृद्धयश्च सुखानि च ॥१॥ अपि च- सुचिरतरमुचित्वा बान्धवै विधयोगः, सुचिरमपि हि रन्त्या नास्ति योगेषु तृप्तिः । सुचिरमपि सुपुटं याति नाशं शरीरं, सुचिरमपि विचिन्त्यो धर्म एक सहायः ॥१॥ देवासुरमनुष्याणां सर्वाणि स्थानानि ऋडचादिकानि च अनियतानि भवन्ति, चिरकालं वान्धवैः सह वसन्नपि ततो वियोगो अति चिरकालं रन्त्वाऽपि के लिए अवकाश नहीं है । ज्ञातिजनों और सुहृद्जनों का जो सहवास है, वह भी अनित्य है, सदैव रहने वाला नहीं है। कहा भी है'अशाश्वतानि स्थानानि हत्यादि । _ 'समस्त स्थान अशाश्चान है, चाहे वे देवलोक में हो, चाहे इस मनुष्यलोक में हों । देषों, असुरों और मनुष्यों की समस्त ऋद्धियां और समस्त सुख भी अशाचर हैं। और भी कहा है-'सुचिरतरमुषित्वा' इत्यादि। । 'यन्धु घान्धवों के साथ विरकार पर्यन्त निवास करने पर भी आखिर वियोग होता ही है। चिरकाल (बहतकाल) तक भोग भोगने લેશમાત્ર પણ સ શયને અવકાશ રહેને નથી. જ્ઞાતિજને અને મિત્રજનેનો જે સહવાસ છે, તે પણ અનિત્ય જ છે. તે હમેશા રહેવાવાળે હોતો નથી. ४यु ५ छ -'भशाश्वतानि स्थानानि' इत्यादि “સઘળા સ્થાનો અશાશ્વત છે. ચાહે તે દેવકમાં હોય અથવા ચાહે તે મનુષ્ય લેકમાં હોય કે, અસુરો, અને મનુબેની સઘળી ઋદ્ધિ અને સઘળું સુખ પણ અશાશ્વત છે. . भी पशु घुछे हैं-'सुचिरतरसुपित्वा०' ७० मधुवनी साथे सांमा કાળ સુધી નિવાસ કરવા છતાં પણ આખરે વિયેગજ થાય છે, ચિરકાળ (લાંબા કાળ સુધી ભેગ ભેગવવા છતાં પણ ભેગેથી તૃપ્તિ થતી
SR No.009304
Book TitleSutrakrutanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages730
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy