Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृतासूत्र
. अन्वयार्थः--(अन्नस्स पाणस्स) अन्नस्य भोज्यवस्तुनः पानस्य-जलस्य (इहलोइयस्स) ऐहलौकिकस्म कृते वस्त्रादिकृते वा (सेवमाणे). सेवमान-सेवा कुर्वन् सेवकवत् (अणुपियं भासइ) अनुप्रियं सेव्यार्थमिष्टवचनम् भापते वदति सः (पासत्थयं चेव कुसीलयं च) पार्श्वस्थतां कुशीलतांच गच्छति (जहा पुलाए) यथा पुलाकः पलालः तथा (निस्सारए होइ) निस्सारो भवति-संयमात् परिभ्रष्टों भवतीति ॥२६॥
टीका--यः कुशीलः, 'अन्नस्से' अन्नस्य 'पानस्स' पानस्य जलादेः कृते 'इहलोइयस्स' ऐहलौकिकस्याऽन्यस्य वैदिकार्थस्य दस्त्रादे कृते 'अणुप्पियं' अनुप्रियम् 'भासई भापते यस्य वदान्यस्य यद्यत् प्रियं तत्पुरतस्तचदेव भाषते दातुः मनोगत प्रियमेव सेवकादिवत् वदति । 'सेवमाणे सेवमानः आहारवस्त्रार्थ पुस्तकज्ञानशालोपाश्रयाद्यर्थ वा दातारमनुसेगमानः सर्वमेतस्कत्तु स्वीकरोति । सचैवं भूतः सदाचाररहितः 'पासत्थयं चेव कुमीलयं च' पार्श्वस्थतां कुशीलतां च गच्छति । तथा'निस्सारए' निःसारः 'होई' भवति निर्गवासारः चारित्राख्यो यस्य स निस्सारः। ___ अन्वयार्थ-जो अन्न के लिए पानी के लिए अथवा इहलोक संबंधी बन आदि के लिए दाता की सेवक के समान सेवा करता चाटुकारी करता रहता है, वह पार्श्वस्थता और कुशीलता को प्राप्त होता है। वह भूसे के समान निस्सार अर्थात् संयम से रहित होता हैं ॥२६॥
टीकार्थ-अन्न के लिए पानी के लिए अथवा इहलोक संबंधी वस्त्र आदि पदार्थ के लिए जो प्रियभाषण करता है, दाता को जो जो प्रिय है, उसके समक्ष वही वही कहता है अर्थात् उसकी प्रशंसा करता है अथवा आहार वनपानादि के लिए दाता ही सेवा करता है, ऐसा सदाचार हीन साधु पार्श्वस्थ या कुशील होता है । वह पुलाक अर्थात्
સૂત્રાર્થ–જે અને માટે, પાણીને માટે અથવા આ લોક સંબંધી વસ્ત્રાદિને માટે દાતાની સેવકની જેમ સેવા કરે છે અથવા ખુશામત કરે છે, તે સાધુ પાર્શ્વસ્થ (શિથિલાચારી) અને કુશીલ બની જાય છે તે ભૂસાના જે નિસાર-સંયમથી રહિત થઈ જાય છે. પારદા
ટીકાર્યું–જે સાધુ અન્ન, પાણી, વસ્ત્ર આદિને માટે દાતાની સેવા કરે છે, અથવા દાતાને ખુશ કરવાને માટે મીઠી મીઠી વાતો કરે છે, દાતાને પ્રિય લાગે એવાં વચને બેલે છે-દાતાની પ્રશંસા કરે છે, અથવા દાતાની ખુશ મત કરે છે, એ સદાચાર હીન સાધુ પાર્શ્વરથ અથવા કુશીલ હોય છે.