Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६३२
सम्प्रति साधु कल्पमाह
मूलम् - अण्णातपिंडेणऽहियास एज्जा,
संदेहिं रूवेहिं असज्जसाणे,
सूत्रकृताङ्गसूत्रे
जो पूणं तसा आवहेज्जा ।
39
वेहिं कामेहिं विणीयं गेहिं" ॥२७॥
छाया - अज्ञात पिण्डेनाऽधिस हेव, न पूजनं तपसाऽऽवहेत् ।
་
शब्दै रूपै रसज्जन् सर्वैः कामैः विनीय गृद्धिम् ||२७|
अन्वयार्थः -- यत एवमतः साधुः (अण्णातपिंडेण अहियास एज्जा) अज्ञातपिण्डेनाज्ञातपिण्डद्वारा अधिसदेत संययात्रां निर्वहेत् (तवसा पूयण णो आवहेज्जा) तपसा पूजनं स्वकीयसत्कारं नावहेत् नो ब्रूयात् (सदेहिं रूचेहिं असज्जमार्ण)
3
साधु का आचार बताते हैं- 'अण्यात गिंडेगऽहियास एजा' इत्यादि ।
शब्दार्थ -- 'अण्णातपिंडेण अहिवासहेजा - अज्ञातपिण्डेन अधिसहेत' साधु अज्ञातपिण्डके द्वारा अपना निर्वाह करे 'तवसा पूणं णो आवहेज्जा - तपसा पूजनं न आवहेत्' और तपस्या के द्वारा पूजा की इच्छा न करे 'सदेहिं रूपेहिं असज्जमाणे- शब्दैः रूपैः असज्जन् ' तथा शब्द और रूपलें आसत न होता हुआ 'सन्देहि सर्वैः सभी 'कामेहि-कामैः' विषय रूपी कामनाओं से 'गेहिं गृद्धिम्' आसक्तिको 'विणीय - विनीय' दूर करके संयमका पालन करें ||२७||
अन्वयार्थ - साधु अज्ञानपिण्ड के द्वारा संयम यात्रा का निर्वाह करे । तपस्या के द्वारा सत्कार सम्मान की अभिलाषा न करे । मनोज्ञ
हवे सूत्रार साधुना मायाशे मंतावे हे- 'अण्णातपिंडेणऽहियास एज्जा'
शब्दार्थ' - 'अण्णावपि डेण अहियाखज्जाए- अज्ञ तपिण्डेन अधिसहेत' साधु अज्ञातपिउ द्वारा पोताना निर्वाह रे 'तवसा पूयणं णो आवहेज्जा - तपसा 'पूजनं न आवहेत्' तथा तपस्या द्वारा भूलनी ४२ न रे 'सदेहि' रूवेहि असज्जमाणे - शब्दैः रूपैः असज्जन्' तथा शब्द सुने ३ खासत થયા विना ं ‘सव्त्रेद्दि’–सर्वैः' · मधा' 'कामेहि' - कामैः' विषय यी अभनाये थी 'गेहिं-गृद्धिम्' यासमिने 'विणीय-विनीय' हर ४रीने सायमेनुं पालन करे ॥२७॥ સૂત્રા—સાધુએ અજ્ઞાત પિડ દ્વારા સયમયાત્રાને નિર્વાહ કરવા ોઇએ. તપસ્યાઓ દ્વારા સત્કાર સન્માનની ઈચ્છા કરવી જોઈ એ નહી,
S